SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सुमति द्वितीयतृतीयमहाव्रतस्वरूपम् साधु० दशव० अ०४ ॥३१॥ कोहा वा लोहा वा, भया वा हासा वा, नेव सयं मुसं वएज्जा, नेवन्नहिं मुसं वायाविज्जा, मुसं वयंतेवि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं, न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं 2 वोसिरामि । दोच्चे भंते ! महत्वए उवढिओमि सबाओ मुसावायाओ वेरमणं २ । सू०४। 'अहावरे' इति, अथापरस्मिन् द्वितीये भदन्त ! महाव्रते मृषावादाद्विरमणं, सर्व भदन्त मृषावादं प्रत्याख्यामीति पूर्ववत् , तद्यथा-क्रोधाद्वा लोभाद्वा इत्यनेनाद्यन्तग्रहणात् मानमायापरिग्रहः, भयाद्वा हास्याद्वा इत्यनेन प्रेमद्वेषकलहाभ्याख्यानादिपरिग्रहः, नेव सयं मुसं वइजत्ति, नैवं स्वयं मृषा वदामि, नैवान्यैर्मृषा वादयामि, मृषा वदतोऽप्यन्यान समनुजानामीत्येतद् यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । ४ । उक्तं द्वितीयं महाव्रतं, अधुना तृतीयमाह अहावरे तच्चे भंते ! महत्वए अदिन्नादाणाओ वेरमणं, सत्वं भंते ! अदिनादाणं पञ्चक्खामि, से गामे वा नगरे वा रन्ने वा अप्पं वा बहं वा अणुं वा थलं वा चित्तमंतं वा अचित्तमंतं वा, | नेव सयं अदिन्नं गिण्हेजा नेवन्नेहिं अदिन्नं गेण्हावेज्जा अदिन्नं गिण्हतेऽवि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं, वायाए कायेणं न करेमि न कारवेमि करतंपि अन्नं न ।।३१ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy