SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्री सुमति साधु० दशवै ० अ० ४ ।। ३५ ।। Jain Education Interna रात्रिभोजनविरमणं प्रथमचरमतीर्थकर तीर्थयोः ऋजुजडवक्रजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थं पंचममहात्रतोपरि पठितं, मध्यमतीर्थकर तीर्थेषु पुनः ऋजुप्रज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति । ८ । समस्तव्रताम्युपगमख्यापनायाह-' इच्चेयाई पंचमह व्बयाई' इत्यादि, इत्येतानि अनन्तरोदितानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि, किमित्याह-आत्महितार्थे आत्महितो - मोक्षस्तदर्थं, अनेनान्यार्थं तच्चतो व्रताभावमाह तदभिलाषानुमत्या हिंसादावनुमत्यादिभावात्, उपसम्पद्य-सामीप्येनाङ्गीकृत्यव्रतानि 'विहरामि' सुसाधुविहारेण तदभावेऽङ्गीकृतानामपि व्रतानामभावात्, दोषाश्च हिंसादिकर्तॄणामल्पायुजिह्वाच्छेददारिद्र्यपण्डकदुःखितत्वादयो वाच्या इति । ९ । उक्तचारित्रधर्म्मः साम्प्रतं यतनाया अवसरः, तथा चाह से भिक्खू वा भिक्खुणी वा संजयविरय पडिहयपच्चक्खाय पावकम्मे दिया वा राओ वा एओ वा परिसागओ वा सुते वा जागरमाणे वा, से पुढविं वा भित्तं वा सिलं वा लेलुं वा, ससरकुखं वा कार्य ससरकुखं वा वत्थं, हत्थेण वा, पाएण वा, कट्ठेण वा, किलिंचेण वा अंगुलियाए वा सिलागाए वा, सिलागहत्थेण वा न आलिहिज्जा, न विलिहिज्जा, न घट्टिजा, न भिंदिजा, अन्नं न आलिहाविज्जा, न विलिहाविज्जा, न घट्टाविज्जा, न भिंदाविज्जा, अन्नं आलिहंतं वा विलितं वा घ वा भिदंतं वा न समणुजाणेखा, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि For Private & Personal Use Only महाव्रतयतना सू० १० ।। ३५ ।। www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy