SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्री पृथिव्यादिक्रमहेतु सुमतिसाधु दशवे. अ०४ ॥२३॥ कुत इत्याह-अध्ययनं धर्मप्रज्ञप्तिः, "निमित्तकारणहेतुषु सर्वासां प्रायोदर्शन मिति वचनात् , " हेतौ प्रथमा" अध्ययनत्वात् , अध्यात्मानयनात् चेतसो विशुद्धयापादनादित्यर्थः, एतदेव कुत ?, इत्याह-धर्मप्रज्ञप्तेः प्रज्ञपनं प्रज्ञप्तिः धर्मस्य प्रज्ञप्तिः धर्मप्रज्ञप्तिस्ततो धर्मप्रज्ञप्तेः कारणात् चेतसो विशुख्यापादनं, चेतोविशुद्ध्यापादनाच्च श्रेय आत्मनोऽध्येतुमिति, अन्ये तु व्याचक्षते-अध्ययनं धर्मप्रज्ञप्तिरिति, पूर्वोपन्यस्ताध्ययनस्यैवोपादेयतया अनुवादमात्रमेतदिति । शिष्यः पृच्छति-कतरा खलु इत्यादि सूत्रमुक्तार्थमेव, अनेनैतदर्शयति-विहायाभिमानं संविग्नेन शिष्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य इति । आचार्य आह-इमा खल्वित्यादिसूत्रमुक्तार्थमेव, अनेनाप्येतदर्शयति गुणवते शिष्याय गुरुणाऽप्युपदेशो दातव्य एवेति । तंजहा-पुढविकाइया इत्यादि, अत्र तद्यथेत्युदाहरणोपन्यासार्थः, पृथिवी-काठिन्यलक्षणा प्रतीता सैव काय:शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवीकायिकाः, स्वार्थि के कप्रत्ययः । आपो-द्रवाः प्रतीतास्ता एव काय:शरीरं येषां ते अप्काया अप्काया एव अप्कायिकाः, तेजः-उष्णलक्षणं प्रतीतं तदेव काय:-शरीरं येषां ते तेजस्कायाः तेजस्काया एव तेजस्कायिकाः, वायुश्चलनधर्मा प्रतीत एव स एव काय:-शरीरं येषां ते वायुकाया वायुकाया एव वायुकायिकाः, वनस्पतिः-लतादिरूपः प्रतीतः स एव कायः-शरीरं येषां ते वनस्पतिकायाः वनस्पतिकाया एव वनस्पतिकायिकाः, | एवं त्रसनशीलाखसा प्रतीतात एव काया:-शरीराणि येषां ते त्रसकायात्रसकाया एवं त्रसकायिकाः, इह च सर्वभूताधारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानं, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानां, तदनन्तरमप्रतिपक्षत्वाचेजस्कायिकानां, तदनन्तरं तेजस उपष्टम्मकत्वाद् वायुकायिकानां, तदनन्तरं वायोः शाखाप्रचलनादिगम्पत्वाद् वनसति ॥२३॥ Join Education International For Private Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy