________________
श्री
सुमति
मेदाः
साधु दशव० अ०४
॥२०॥
पुढोसत्ता अन्नत्थ सत्थपरिणएणं, वाऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थ- वनस्पते परिणएणं, वणस्सई चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, तंजहा
खसस्य च अग्गघीया, मूलबीया, पोरवीया खंधबीया, बीयरुहा, संमुच्छिमा तणलया, वणस्सइकाइया सबीया चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं। से जे पुण इमे अणेगे। बहवे तसा पाणा, तंजहा-अंडया, पोयया, जराउया, रसया, संसेइमा, संमुच्छिमा, उब्भिया, IN उववाइया, जेसि केसिंचि पाणाणं अभिकतं, पडिकंतं, संकुचियं, पसारियं, रुयं, भंतं, तसियं, पलाइयं, आगइगइविन्नाया जे य कीडपयंगा जाय कुंथुपिपीलिया सव्वे बेइंदिया सव्वे तेइंदिया सब्वे चउरिंदिया सव्वे पंचिंदिया सव्वे तिरिक्खजोणिया सवे नेरइया सव्वे मणुआ सवे पाणा परमाहम्मिआ। एसो खल्लु छट्ठो जीवनिकाओ तसकाउत्ति पवुच्चइ । सूत्रं १।। _ 'सुयं मे' इत्यादि, श्रुयते तदिति श्रुतं-प्रतिविशिष्टार्थप्रतिपादनफलं वाग्योगमात्रं, भगवता निसृष्टमात्मीय
श्रवणकोटरप्रविष्ट थायोपशमिकमावपरिणामाविर्भावकारणं श्रुतमित्युच्यते, श्रुतमवधृतमवगतमिति पर्यायाः, मयेत्यात्मC परामर्थः, आपुरस्थास्तीत्यायुष्मांस्तसामन्त्रणं हे आयुष्मन् !, काकमेवमाह ?-गौतमः सुधर्मस्वामी का, जंबू- IC॥२०॥
Jain Education Intem
For Private & Personel Use Only
www.jainelibrary.org