________________
समतिसाधु
जीवस्य मेदारस्वरूपन
दशवै० ब०४
॥१९॥
इदानीं षड्जीवनिकायिकाख्यमारभ्यते-अस्य चायममिसम्बन्धः, इहानन्तराध्ययने साधुना वृतिराचारे कार्या, न त्वनाचारे, अयमेव चात्मसंयमोपाय इत्युक्तं, इह पुनः स आचारः षड्जीवनिकायगोचरः प्राय इत्येतदुच्यते, उक्तं च-"छसु जीवनिकाएसं जे बुहे संजए सया। से चेव होइ विजेए, परमत्थेण संजए॥१॥" इत्यनेन सम्बन्धेनायातमिदमध्ययनमिति, तदाह
सुयं मे आउसंतेणं भगवया एवमक्खायं, इह खलु छज्जीवणियानामज्झयणं, समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता, सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती. कयराखलसा छज्जीवणियानामज्झयणं समणेणं भगवता महावीरेणं कासवेणं पवेडया सुयक्खाया सुपन्नत्ता सेयं मे आहजिडं अज्झयणं धम्मपन्नत्ती। इमा खल सा छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता, सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती, तंजहा-पुढविकाइया,आउकाइया,तेउकाइया,वाउकाइया, वणस्सइकाइया, तसकाइया, पुढवी चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता, अन्नत्थ सत्थपरिणएणं, आऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, तेऊ चित्तमंतमक्खाया अणेगजीवा
d
॥१९॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org