SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ समतिसाधु जीवस्य मेदारस्वरूपन दशवै० ब०४ ॥१९॥ इदानीं षड्जीवनिकायिकाख्यमारभ्यते-अस्य चायममिसम्बन्धः, इहानन्तराध्ययने साधुना वृतिराचारे कार्या, न त्वनाचारे, अयमेव चात्मसंयमोपाय इत्युक्तं, इह पुनः स आचारः षड्जीवनिकायगोचरः प्राय इत्येतदुच्यते, उक्तं च-"छसु जीवनिकाएसं जे बुहे संजए सया। से चेव होइ विजेए, परमत्थेण संजए॥१॥" इत्यनेन सम्बन्धेनायातमिदमध्ययनमिति, तदाह सुयं मे आउसंतेणं भगवया एवमक्खायं, इह खलु छज्जीवणियानामज्झयणं, समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता, सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती. कयराखलसा छज्जीवणियानामज्झयणं समणेणं भगवता महावीरेणं कासवेणं पवेडया सुयक्खाया सुपन्नत्ता सेयं मे आहजिडं अज्झयणं धम्मपन्नत्ती। इमा खल सा छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता, सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती, तंजहा-पुढविकाइया,आउकाइया,तेउकाइया,वाउकाइया, वणस्सइकाइया, तसकाइया, पुढवी चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता, अन्नत्थ सत्थपरिणएणं, आऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, तेऊ चित्तमंतमक्खाया अणेगजीवा d ॥१९॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy