________________
श्री
सुमति
साधु०
दशवै०
ब० ३
॥ १८ ॥
Jain Education International
•
करा 'इति एवं दुष्कराणि कृत्वा औदेशिकादित्यागादीनि तथा दुस्सहानि सहित्वा आतापनादीनि, केचनात्र देवलोकेषु सौधर्मादिषु गच्छन्तीति वाक्यशेषः, तथा केचन सिद्ध्यन्ति तेनैव भवेन सिद्धिं प्राप्नुवन्ति, वर्तमान निर्देशः सूत्रस्य त्रिकालविषयत्वज्ञापनार्थः, नीरजस्का इत्यष्टविध कर्म्मविप्रमुक्ताः, न त्वेकेन्द्रिया इव कर्म्मयुक्ता एवेति ॥ ३० ॥ ये चैवंविधानुष्ठानतो देवलोकेषु गच्छन्ति तेऽपि ततघुता आर्यदेशेषु सुकुले जन्मावाप्य शीघ्रं सिद्ध्यन्त्येवेत्यत आहखवित्ता पुनकम्माई, संजमेण तवेण य। सिद्धिमग्गमणुप्पत्ता, ताइणो परिनिव्वुड ॥ ३१ ॥ तिमि | खुड्डियायारकहज्झयणं तइयं ३ ॥
'खवित्ते 'ति तदेवं देवलोकाच्युत्वा क्षपयित्वा पूर्वकर्माणि सावशेषाणि, केनेत्याह-संयमेन उक्तस्त्ररूपेण तपसा च एवं प्रवाहेण सिद्धिमार्ग- सम्यग्दर्शनादिलक्षणमनुप्राप्ताः सन्तस्त्रातारः आत्मादीनां परिनिर्व्वान्ति-सिद्धिं प्राप्नुवन्ति, अन्ये तु पठन्ति - परिनिव्वुडत्ति, तत्रापि प्राकृतशैल्या छान्दसत्वाद्वाऽयमेव पाठो ज्यायानिति ॥ ३१ ॥ ब्रवीमीति पूर्ववदिति । तृतीयं क्षुल्लकाचाराध्ययनं समाप्तम् ३ ॥
--fee
For Private & Personal Use Only
साधूना फलम्
॥ १८ ॥
www.jainelibrary.org