________________
साथमा
समति
स्वरूपम्।
साधु दशवै
॥१६॥
धूवणे त्ति वमणे य, वत्थीकम्म विरेअणे । अंजणे दंतवणे य, गायाब्भंगविभूसणे ॥२५॥ _ 'धूवणे 'त्ति धूपनमिति-आत्मवस्त्रयोरनाचरितमिति, प्राकृतशैल्याऽनागतव्याधिनिवृत्तये धूमपानमिति अन्ये व्याचक्षते ४६, वमनं च मदनफलादिना ४७, वस्तिकर्म पुटकेनाधिष्ठाने स्नेहदान ४८, विरेचनं दन्त्यादिना ४९, तथा अंजनं-रसाञ्जनादि ५०, दंतकाष्ठं च प्रतीतं ५१, गात्राभ्यङ्गस्तैलादिना ५२, विभूषणं गात्राणामेवेति ५३ । ॥ २५॥ क्रियास्त्रमाहसव्वमेयमणाइन्नं, निग्गंथाण महेसिणं । संजममि य जुत्ताणं, लहुभूयविहारिणं ॥ २६ ॥
'सव्वमेयंति' सर्वमेतद्-औदेशिकादि यदनन्तरमुक्तमिदमनाचरितं, केषामित्याह-निर्ग्रन्धानां महर्षीणां साधूनामित्यर्थः, त एव विशेष्यन्ते-संयमे, चशब्दात्तपसि च, युक्तानां-अभियुक्तानां, लघुभूतविहारिणां लघुभूतो-वायुस्ततश्च | वायुभूतोऽप्रतिबद्धतया बिहारो येषां ते लघुभूतविहारिणस्तेषां, निगमनक्रियापदमेतदिति ॥ २६ ॥ किमिति अनाचरितं !, यतस्ते एवम्भूता भवन्तीत्याह
पंचासवपरिन्नाया, तिगुत्ता छसु संजया । पंचनिग्गहणा धीरा, निग्गंथा उज्जुदंसिणो ॥ २७॥ - 'पंचासवेत्यादि पंचाश्रवा-हिंसादयः परिज्ञाता द्विविधया परिक्षया-ज्ञपरिज्ञया प्रत्याख्यानपरिक्षया च परि-सम
तात् शाता यैस्ते पंचाश्रवपरिज्ञाताः, यतश्चैवम्भूता अत एच त्रिगुप्ता भनोवाकायगुप्तिभिः गुप्ता, पसु संयता:-पट्
॥१६॥
Jan Education International
For Private
Personal Use Only