SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्री. सुमतिसाधु दशवै० अ०३ साधू नामनाचरितानि देर्माल्यस्य, वीज प्रतात ६, तथा गन्धमालयन च देशसर्वभेदमिन्न, दख्यापनार्थ , मित्तमिति गम्यसे, तेन कृतं-निवर्तितं क्रीतकृतं २, नियागमित्यामन्त्रितस्य पिण्डस्य ग्रहणं नित्यं न लनामन्त्रितस्य ३, अमिहडाणीति स्वग्रामादेः साधुनिमित्तमभिमुखमानीतमभ्याहतं, बहुवचनं स्वग्रामपरखामनिशीथादिभेदख्यापनार्थ, रात्रिभक्तं-रात्रिभोजनं दिवसगृहीतदिवसभुक्तादिचतुर्भङ्गालक्षणं ५, स्नानं च-देशसर्वभेदभिन्न, देशस्नानमधिष्ठानशौचातिरेकेणाक्षिपक्ष्मप्रक्षालनमपि, सर्वस्नानं तु प्रतीतं ६, तथा गन्धमाल्यवीजनं च गन्धग्रहणात् कोष्ठपुटादिपरिग्रहः, माल्यग्रहणाच्च ग्रथितवेष्टिमादेर्माल्यस्य, वीजनं तालवृन्तादिना धर्मे ७-८-९ इदमनाचरितं, दोषाचौदेशिकादिष्वारम्भ. प्रवर्त्तनादयः स्वधिया वाच्या इति ॥ १८॥ इदं चानाचरितमितिसन्निही गिहिमत्तेय, रायपिंडे किमिच्छए । संवाहणा दंतपहोअणा य, संपुच्छणा देहपलोअणाय ॥१९॥ 'सन्निहीं पत्रं, सनिधीयते अनेन आत्मा दुर्गताविति सन्निधिः-घृतगुडादीनां सञ्चयक्रिया १०, गृहमानं चगृहस्थमाजनं च ११, तथा राजपिण्डो-नृपाहारः, कः किमिच्छतीत्येवं यो दीयते स किमिच्छका, राजपिण्डोऽन्यो | वा सामान्येन १२, तथा सम्बाधनं-अस्थिमांसत्वगोमसुखतया चतुर्विध मईनं १३, दन्तप्रधावनं च-अंगुल्यादिना दन्तक्षालनं १४, तथा सम्प्रश्नः-सावद्यो गृहस्थविषयो रादार्थ कीदृशो वाऽहमित्यादिरूपः १५, देहप्रलोकनं चआदर्शादौ अनाचरितं १६, दोषाश्च सनिधिप्रभृतिषु परिग्रहप्राणातिपातादयः स्वधियव वाच्या इति ॥ १९ ॥ किंचअट्ठावए अ नालीए, छत्तस्स य धारणटाए । तेगिच्छं पाहणा पाए, समारंभं च जोइणो ॥ २०॥ _ 'अट्ठावर' इति, अष्टापदं घेत्यष्टापदं-बूतं, अर्थपदं वा-गृहस्थमधिकृत्य निमिचादिविषयमनाचरितं १७, तथा ॥१॥ Jain Education Intemente For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy