SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्री अहं च भोगरायस्स, तं चऽसि अंधगवण्हिणो । मा कुले गंधणा होमो, संजमं निहुओ चर ॥१३॥ राजीमतीसुमति ___'अहं चेति अहं च भोगराज्ञः-उग्रसेनस्य दुहितेतिगम्यते, त्वं च असि-भवसि अंधकवृष्णेः -समुद्रविजयस्य, 1 वचनम् साधु सुत इति गम्यते, अतो मा एकैकप्रधानकुले आवां गन्धनौ भूव, जह न सप्पतुल्लाई होमोति भणियं होइ, अतः संयम दसवै. निभृतश्चर-सर्वदुःखनिवारणं क्रियाकलापमव्याक्षिप्तः कुर्विति ॥ १३ ॥ किं चअ०२ जइ तं काहिसि भावं, जा जा दिच्छसि नारीओ। वायाविद्धव्व हडो, आट्टिअप्पा भविस्ससि ॥१४॥ ॥१०॥ 'जह त'मिति, यदि त्वं करिष्यसि भावं-अभिप्रायं प्रार्थनमित्यर्थः, क?-या या द्रक्ष्यसि नारी:-स्त्रियः, तासु एताः शोभनाः शोभनतराः सेवामि-कामयामीत्येवंभूतं भावं यदि करिष्यसि, ततो वायुनाऽऽविद्ध इव हतो-वातप्रेरित | इवाबद्धमूलो वनस्पतिविशेषोऽस्थितात्मा भविष्यसि, सकलदुःखक्षयनिबन्धनेषु संयमगुणेष्वबद्धमूलत्वात् संसारसागरे प्रमादपवनप्रेरित इतश्चेतश्च पर्यटिष्यसितीसे सो वयणं सोचा, संजयाइ सुभासियं। अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ १५ ॥ 'तीसे सो वयण 'मिति तस्या-राजीमत्या असौ-रथनेमिर्वचनमनन्तरोदितं श्रुत्वा-आकर्ण्य किंविशिष्टायामस्तस्याः ? संयतायाः-प्रवजिताया इत्यर्थः, किंविशिष्टं वचनं ?-सुभाषितं-संवेगनिबन्धनं, अंकुशेन यथा नागो हस्ती एवं धर्मे सम्प्रतिपादितो-धर्मे स्थापित इत्यर्थः । Jain Education Internance For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy