________________
श्री
अहं च भोगरायस्स, तं चऽसि अंधगवण्हिणो । मा कुले गंधणा होमो, संजमं निहुओ चर ॥१३॥ राजीमतीसुमति
___'अहं चेति अहं च भोगराज्ञः-उग्रसेनस्य दुहितेतिगम्यते, त्वं च असि-भवसि अंधकवृष्णेः -समुद्रविजयस्य, 1 वचनम् साधु सुत इति गम्यते, अतो मा एकैकप्रधानकुले आवां गन्धनौ भूव, जह न सप्पतुल्लाई होमोति भणियं होइ, अतः संयम दसवै.
निभृतश्चर-सर्वदुःखनिवारणं क्रियाकलापमव्याक्षिप्तः कुर्विति ॥ १३ ॥ किं चअ०२
जइ तं काहिसि भावं, जा जा दिच्छसि नारीओ। वायाविद्धव्व हडो, आट्टिअप्पा भविस्ससि ॥१४॥ ॥१०॥ 'जह त'मिति, यदि त्वं करिष्यसि भावं-अभिप्रायं प्रार्थनमित्यर्थः, क?-या या द्रक्ष्यसि नारी:-स्त्रियः, तासु
एताः शोभनाः शोभनतराः सेवामि-कामयामीत्येवंभूतं भावं यदि करिष्यसि, ततो वायुनाऽऽविद्ध इव हतो-वातप्रेरित | इवाबद्धमूलो वनस्पतिविशेषोऽस्थितात्मा भविष्यसि, सकलदुःखक्षयनिबन्धनेषु संयमगुणेष्वबद्धमूलत्वात् संसारसागरे प्रमादपवनप्रेरित इतश्चेतश्च पर्यटिष्यसितीसे सो वयणं सोचा, संजयाइ सुभासियं। अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ १५ ॥
'तीसे सो वयण 'मिति तस्या-राजीमत्या असौ-रथनेमिर्वचनमनन्तरोदितं श्रुत्वा-आकर्ण्य किंविशिष्टायामस्तस्याः ? संयतायाः-प्रवजिताया इत्यर्थः, किंविशिष्टं वचनं ?-सुभाषितं-संवेगनिबन्धनं, अंकुशेन यथा नागो
हस्ती एवं धर्मे सम्प्रतिपादितो-धर्मे स्थापित इत्यर्थः ।
Jain Education Internance
For Private & Personel Use Only
www.jainelibrary.org