________________
श्री
सुमति
साधु० दशवै ०
अ० २
॥९॥
Jain Education International
विषयान् वान्तानपि मोक्ष्य इति । अस्मिन्नेवार्थे द्वितीयमुदाहरणं (४० २ ) -
जया किल अरिट्ठनेमी पव्वइओ, तया रहनेमी तस्स जेडभाऊओ रायमई उवयर, जइ नाम एसा ममं इच्छिजा, सावि भयवई निव्त्रिन्नकामभोगा, नायं च तीए-जहा एसो मज्झं अज्झोववन्नो, अम्नया य तीए महुघयसंजुत्ता पेजा पीया, रहनेमी आगओ, मयणफलं मुहे काऊण तीए वंतं, भणियं च एवं पेषं पियाहि, तेण भणियं कहं वतं पिजह ? तीए भणियं - जड़ न पिजड़ तओ अपि अट्टिनेमिसामिणा वंता कहं पिबिउमिच्छसि १, तथा ह्यधिकृतार्थ संवाद्ये वाहधिरत्थु ते जसोकामी, जो तं जीवियकारणा । वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥ १२ ॥
'घिरत्थु ' इत्यादि, तत्र राजीमती किलैवमुक्तवती - 'विगस्तु' धिक्शब्दः कुत्सायां अस्तु भवतु ते तत्र पौरुषस्येति गम्यते, हे यशःकामिन-कीर्त्यभिलाषिन् !, सासूयं क्षत्रियामन्त्रणं, अथवा अकारप्रश्लेषादयशःकामिन्!, धिगस्तु भवतु तव, यस्त्वं 'जीवितकारणात्' असंयमजी वितहेतोर्वान्तमिच्छस्यापातुं परित्यक्तां भगवताऽभिलषसि भोक्तुमिति, अतः अतिक्रान्तमर्यादस्य 'श्रेयस्ते मरणं भवेत् ' शोभनतरं तव मरणं, न पुनरिदं अकार्यासेवनमिति । ततो धम्मो से कहिओ, सम्बुद्धो, पवइओ य, रायमईवि तं बोहिऊण पद्मइया, अन्नया कयाह सो रहनेमी बारवईए भिक्खं हिंडिऊण सामिसगासमा - गच्छंतो वासवद्दलपण अब्भाहओ एगं गुहं पविट्ठो, रायमई वि सामिणो वंदणयाए गया, वंदित्ता पडस्सय मा गच्छंती ए अंतरा वरिसिएण तिता अयाणंती तमेव गुहमणुपविट्ठा, वत्थाणि य पविसारियाणि, ताहे तीए अंगपचंगाणि दिट्ठाणि, सो रहनेमी ती अज्झोवन्नो, दिट्ठो य णाए, इंगियागारकुसलाए णाओ असोहणो भावो एयस्स, ततो सा तमिदमवोचत्
For Private & Personal Use Only
रथनेमि प्रति
राजीमती
वचनम्
॥ ९ ॥
www.jainelibrary.org