________________
श्री
त्यागिस्वरूपम्
सुमति
साधु दशव० अ०२
पदापेक्षया पदे पदे विषीदनात् सङ्कल्पस्य वशं गतत्वाद् , अप्रशस्ताध्यवसाय: सङ्घल्प इति सूत्रसमासार्थ इति ॥६॥ न केवलमयमधिकृतस्त्रोक्त एव श्रामण्याकरणाद् अश्रमणः, किन्त्वाजीविकादिभयप्रवजितः सक्लिष्टचित्तो द्रव्यक्रियां कुर्वन्नप्यश्रमण एव-अयोग्य एव, कथं ?, यत आह सूत्रकारःवस्थगंधमलंकार, इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चइ ॥ ७॥ ____ 'वत्थगंधमलंकारं' इति वस्खगन्धमलङ्काराणि, तत्र वस्त्राणि-चीनांशुकादीनि, गन्धाः-कोष्ठपुटादयः, अलङ्काराःकटकादयः, अनुस्वारोऽलाक्षणिकः, स्त्रियोऽनेकप्रकाराः, शयनानि-पर्यादीनि, चशब्दादासनादिपरिग्रहः, एतानि वस्त्रादीनि किं ? अच्छन्दा:-अस्ववशा ये केचन 'न भुञ्जते' न सेवन्त, किंबहुवचनोद्देशेऽप्येकवचननिर्देशः १, विचित्रत्वात् सूत्रगते. विपर्ययश्च भवत्येवेतिकृत्वा आह-नासो त्यागीत्युच्यते, सुबन्धुवत् (दश० चू० पृ० ८१ ) नासौ श्रमण इति ॥ ७॥ यथा चोच्यते तथाऽभिधातुकाम आहजे य कंते पिए भोए, लद्धे विपिट्ठिकुव्वइ । साहीणे चयई भोए, से हु चाइत्ति वुच्चई ॥ ८॥
जे य कंते पिए' इति-य एव कान्तान्-कमनीयान् शोभनानित्यर्थः, प्रियान्-इष्टान् , भोगान्-शब्दादिविषयान् , लब्धान्-प्राप्तान , उपनतानितियावत् , 'विपिढिकुम्बईत्ति विविधं-अनेक प्रकारैः श्रुतभावनादिभिः पृष्ठतः करोति, परित्यजतीत्यर्थः, स च न बन्धेन बद्धः प्रोषितो वा, किन्तु स्वाधीन-अपरायत्तः, स्वाधीनानेव परित्यजति भोगान् पुनस्त्याग
For Private Personal use only
www.jainelibrary.org