SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्री त्यागिस्वरूपम् सुमति साधु दशव० अ०२ पदापेक्षया पदे पदे विषीदनात् सङ्कल्पस्य वशं गतत्वाद् , अप्रशस्ताध्यवसाय: सङ्घल्प इति सूत्रसमासार्थ इति ॥६॥ न केवलमयमधिकृतस्त्रोक्त एव श्रामण्याकरणाद् अश्रमणः, किन्त्वाजीविकादिभयप्रवजितः सक्लिष्टचित्तो द्रव्यक्रियां कुर्वन्नप्यश्रमण एव-अयोग्य एव, कथं ?, यत आह सूत्रकारःवस्थगंधमलंकार, इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चइ ॥ ७॥ ____ 'वत्थगंधमलंकारं' इति वस्खगन्धमलङ्काराणि, तत्र वस्त्राणि-चीनांशुकादीनि, गन्धाः-कोष्ठपुटादयः, अलङ्काराःकटकादयः, अनुस्वारोऽलाक्षणिकः, स्त्रियोऽनेकप्रकाराः, शयनानि-पर्यादीनि, चशब्दादासनादिपरिग्रहः, एतानि वस्त्रादीनि किं ? अच्छन्दा:-अस्ववशा ये केचन 'न भुञ्जते' न सेवन्त, किंबहुवचनोद्देशेऽप्येकवचननिर्देशः १, विचित्रत्वात् सूत्रगते. विपर्ययश्च भवत्येवेतिकृत्वा आह-नासो त्यागीत्युच्यते, सुबन्धुवत् (दश० चू० पृ० ८१ ) नासौ श्रमण इति ॥ ७॥ यथा चोच्यते तथाऽभिधातुकाम आहजे य कंते पिए भोए, लद्धे विपिट्ठिकुव्वइ । साहीणे चयई भोए, से हु चाइत्ति वुच्चई ॥ ८॥ जे य कंते पिए' इति-य एव कान्तान्-कमनीयान् शोभनानित्यर्थः, प्रियान्-इष्टान् , भोगान्-शब्दादिविषयान् , लब्धान्-प्राप्तान , उपनतानितियावत् , 'विपिढिकुम्बईत्ति विविधं-अनेक प्रकारैः श्रुतभावनादिभिः पृष्ठतः करोति, परित्यजतीत्यर्थः, स च न बन्धेन बद्धः प्रोषितो वा, किन्तु स्वाधीन-अपरायत्तः, स्वाधीनानेव परित्यजति भोगान् पुनस्त्याग For Private Personal use only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy