________________
श्री
सुमतिसाधु० दशव० अ०१
सामान्यनारेण प्रमेय साधूनानये लोकमरतीय सन्द्रिपरिमाण सति-नियले माधया नीति लायनः किं साभयान जाना माहार
माहारदानाति गमते, विसंगमा ३६ अमरान पुण्मेषु दाanimaany मा दानहगाने राजानना
ग्रहण
विधि: भक्तग्रहणात तदपि पारक,नाधाकमादि, राषUTIJहन गवेषणादित्रयपशिः तेषु स्थाने पता:-मन्नाकाचदा
दाणभत्तेसणे रया' इत्युक्तं, यत एव चैवमत एवं लोको भत्याकष्टमानसस्तेभ्यः प्रयच्छत्याधाकर्मादि, तस्य ग्रहणे सच्चोपरोधः, अग्रहणे च स्ववृत्त्यलाम इति, अत्रोच्यते-'वयं च वित्ति'मिति वयं च वृत्ति 'लप्स्याम:'-प्राप्स्यामस्तथा यथा न कश्चिदुपहन्यते, तथाहि-एते साधवः सर्वकालमेव 'यथाकृतेषु' आत्मार्थमभिनिर्वर्तितेषु आहारादिषु 'रीयंते' गच्छन्ति-वर्तन्ते इति, 'पुष्पेषु भ्रमरा यथा' इति ॥ ४ ॥ यतश्चैवमतो-'मधुकरसमा' इति मधुकरसमा-भ्रमरतुल्याः , | बुध्यन्ते स्म 'बुद्धा'-अवगततत्वाः, एवंभूता 'ये भवन्ति भ्रमन्ति वा 'अनिश्रिताः' कुलादिष्वप्रतिबद्धा इत्यर्थः, ___ आगमोद्धारकहस्ताक्षराणां प्रतीकम-सबाह्याभ्यन्तरेण अन्धेन ये लोके-अर्धतृतीयद्वीपसमुद्रपरिमाणे सन्ति-विद्यन्ते, साधयन्तीति साघवः, किं साथयन्ति ?-ज्ञानादीनीति गभ्यते, विहंगमा इत्र-भमरा इव पुष्पेषु, दानभक्तैषणासु रताः, दानग्रहणाद् दतं गृहन्ति, नादत्तं, भक्तग्रहणात् तदपि प्रासुकं, नाधाकर्मादि, एषणाग्रहणेन गवेषणादित्रयपरिप्रहः, तेषु स्थानेषु रता:-सकाः इति ॥ ३॥ कश्चिदाह
॥ ३ ॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org