SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ सुमति उपदेशः गा.५०९ साधु श्रीदशवै० चू०२ ॥२१५॥ वाचनाद्यपचारव्यापार आचाम्लादौ प्रयतोऽतिशययत्नवान्भवेत्तथैव तस्य सफलत्वात् , विपर्यये उन्मादादिदोषप्रसङ्गादिति ॥५०६॥ किंच-न पडिपणवेज्जत्ति, न प्रतिज्ञापयेन्मासादिकल्पपरिसमाप्तौ गच्छन् भूयोऽप्यागतस्य ममैवैतानि दातव्यानीति न प्रतिज्ञा कारयेद् गृहस्थं, किमाश्रित्येत्याह-शयनासने शय्यां निषद्यां तथा भक्तपानमिति, तत्र शयनंसंस्तारकादि, आसनं-पीठकादि, शय्या-वसतिः, निषद्या-स्वाध्यायादिभूमिः, तथा-तेन प्रकारेण तत्कालावस्थानोचितेन भक्तपानं-खण्डखाद्यकद्राक्षापानकादिन प्रतिज्ञापयेत् ,ममत्वदोपात , सर्वत्र एतनिषेधमाह-ग्रामे-शालिग्रामादौ, कुले वाश्रावककुलादौ, नगरे-साकेतादौ, देशे वा-मध्यदेशादौ ममत्वभावं ममेदमिति, स्नेहमोहं न कचिदुपकरणादिष्वपि कुर्यात् तन्मलत्वाद दःखादीनामिति ।।५०७॥ उपदेशाधिकार एवाह-गिहिणोत्ति, गृहिणो-गृहस्थस्यं वैयावृत्त्यं-गृहिभावोपकाराय तत्कर्मस्वात्मनो व्यावृत्तभावं न कुर्यात् , स्वपरोभयाश्रेयासमायोजनदोपात् , तथाऽभिवादन-वाङ्नमस्काररूपं, वन्दनं-कायप्रणामलक्षणं, पूजनं च-वस्त्रादिभिः समभ्यर्चनं वा, गृहिणो न कुर्यादुक्तदोषप्रसङ्गादेव, तथैतद्दोषपरिहारायैव असंक्लिष्टैः-गृहिवैयावृत्त्यादिकरण संक्लेशरहितः साधुभिः समं वसेन्मुनिश्चारित्रस्य-मूलगुणादिलक्षणस्य यतो-येभ्यः साधुभ्यः सकाशान हानिः, संवासतस्तदकृत्यानुमोदनादिनेत्यनागतविषयं चेदं पूत्रं, प्रणयनकाले संक्लिष्टसाध्वभावादिति ॥५०८॥ ण या लभेजा निउणं सहायं, गुणाहिअं वा गुणओ समं वा। इक्कोऽवि पावाई विवजयंतो, विहरिज कामेसु असज्जमाणो ॥ ५०९ ॥ ॥२१५॥ Jain Education Internationa For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy