________________
सुमतिसाधु श्रीदशवै०
उपदेशः गा.५१० ५१४
॥२१६॥
संवच्छरं वावि परं पमाणं, बीअंच वासं न तर्हि वसिज्जा । सुत्तस्स मग्गेण चरिज भिक्खू, सुत्तस्त अत्थो जह आणवेइ ॥ ५१० ॥ जो पुवरत्तावररत्तकाले, संपेहए अप्पगमप्पगेणं। किं मे कडं किं च मे किच्चसेसं ?, किं सक्कणिजं न समायरामि ? ॥ ५११ ॥ किं मे परो पासइ? किं च अप्पा ?, किं वाऽहं खलिअंन विवज्जयामि । इच्चेव सम्म अणुपासमाणो, अणागयं नो पडिबंध कुजा ॥ ५१२ ॥ जत्थेव पासे कह दुप्पउत्तं, कारण वाया अद माणसेणं। तत्थेव धीरो पडिसाहरिजा, आइन्नओ खिप्पमिव क्खलीणं ॥ ५१३ ॥ जस्सेरिसा जोग जिइंदिअस्स, धिईमओ सप्पुरिसस्स निच्चं । तमाहु लोए पडिबुद्धजीवी, सो जीअई संजमजीविएणं ॥ ५१४ ।।
॥२१६॥
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org