SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ समति- उपदेशः गा. ५०५. साधु श्रीदशवै० ॥२१४॥ पक्षप्राभूत्य लोकाबहुमानादि, अस्य विवर्जन, आकीर्णे हस्तपादादिलूषणदोषाद् , अवमाने अलामाधाकर्मादिदोषादिति, तथोN समष्टाहतं-प्राय उपलब्धमुपनीतं, उत्सनशब्दः प्रायो वृत्ती वर्तते, यथा “देवा उस्सन सायं वेयण वेयंति", किमित्याह भक्तपान-ओदनारनालादि, इदं चोत्सन्नदृष्टाहृतं, यत्रोपयोगः शुद्ध्यति, त्रिगृहान्तरादारत इत्यर्थः, "भिक्खग्गाही एगत्थ कुणह, बीओ अ दोसु उवजोगमिति" वचनाद् , इत्येवम्भूतमुत्सन्नं दृष्टाहृतं भक्तपानमृषीणां प्रशस्तमिति योगा, तथा संसृष्टकल्पेन-हस्तमात्रकादिसंसृष्टविधिना चरेद्भिक्षुरिति उपदेशः, अन्यथा पुरस्कर्मादिदोषात् , संसृष्टमेव विशिनष्टि-तज्जात संसृष्ट इत्यामगोरसादिसमानजातीयसंसृष्टे हस्तमात्रकादौ यतिर्यतेत-यत्ने कुर्याद् , अतजातसंसृष्टे संसर्जनादिदोषादिति, अनेनाष्टमङ्गसूचनं, तद्यथा-" संसंटे हत्थे संसट्टे मत्ते सावसेसे दवे" इत्यादि, अत्र प्रथमो भङ्गः श्रेयान् , शेषाश्च चिन्त्या इत्यादि ॥५०५ ।। उपदेशाधिकार एवेदमाह-अमज्जेति, अमद्यमांसाशी भवेदिति योगः, अमद्यपः अमांसाशी च स्यादेते च मद्यमांसे लोकागमप्रतीते एव, ततश्च यत्केचनाभिदधति-आरनालादिष्वपि संधानाद् ओदनाद्यपि प्राण्यङ्गत्वात्याज्यमिति, तदसत् ,अमीषां मद्यमांसवायोगात्, लोकशाखयोरप्रसिद्धत्वात् , संधानप्राण्यङ्गत्वतुल्यत्व चोदना स्वसाध्वी, अतिप्रसङ्गदोषात, द्रवत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनादिप्रसङ्गात् इत्यलं प्रसङ्गेन । अक्षरगमनिकामात्रप्रक्रमात् , तथा अमत्सरी च-न परसंपवेषी च स्यात् , तथा अभीक्ष्णं-पुन: पुन: पुष्टकारणाभावे निर्विकृतिकश्च-निगेतविकृतिपरिभोगश्च भवेद्, अनेन परिभोगोचितविकृतीनामप्यकारणे प्रतिषेधमाह । तथाऽभीक्ष्णं गमनागमनादिषु, विकृतिपरिभोगेऽपि चान्ये । किमित्याहकायोत्सर्गकारी भवेद् ईपिथप्रतिक्रमणमकृत्वा न किश्चिदन्यत्कुर्यात् , तदशुद्धतापत्तेरितिभावः । तथा स्वाध्याययोगे १४॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy