________________
उपदेशः गा. ५०६.
५०८
सुमति
अमज्जमंसासि अमच्छरीआ, अभिक्खणं निविगइं गया अ। साधु श्रीदशवै०
अभिक्खणं काउस्सग्गकारी, सज्झायजोगे पयओ हविज्जा ॥ ५०६ ॥ ण पडिन्नविज्जा सयणासणाई, सिजं निसिजं तह भत्तपाणं ।
गामे कुले वा नगरे व देसे, ममत्तभावं न कहिंपि कुज्जा ॥ ५०७ ॥ ॥२१॥
गिहिणो वेआवडिन कुज्जा, अभिवायणवंदणप्रअणं वा।
असंकिलिटेहिं समं वसिज्जा, मुणी चरित्तस्स जओ न हाणी ॥ ५०८ ॥ चर्यामाह-अनिएएति, अनियतवासो मासकल्पादिना अनिकेतवासो वा-अगृहे-उद्यानादौ वासः, तथा समुदा. नचर्या-अनेकत्र याचितभिक्षाचरणं, अज्ञातोल्छ-विशुद्धोपकरणग्रहणविषयं, पइरिक्कया य-विजनेकान्तसेविता च, अल्पोपधित्वं-अनुल्बणयुक्तस्तोकोपधिसेवित्वं, कलहविवर्जनाच-तथा तद्वासिजनभण्डनविवर्जना, विवर्जनं विवर्जना श्रवणकथादिनापि वर्जनमित्यर्थः । विहारचर्या-विहरणस्थितिः, विहरणमर्यादा, इयमेवंभृता ऋषीणां-साधूनां, प्रशस्ता-व्या
क्षेपामावादाज्ञापालनेन भावचरणसाधनात्पवित्रेति ।।५०४॥ विहारचर्या ऋषीणां प्रशस्तेत्युक्तं, तद्विशेषोपदर्शनायाह-आइPण्णेत्ति-आकीर्णमवमानविवजना च विहारचर्या ऋषीणां प्रशस्तेति, तत्राकीर्ण-राजकुलसंखड्यादि, अवमानं-स्वपक्षपर
| ॥२१॥
Jain Education Internation
For Private & Personel Use Only
www.jainelibrary.org