SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ उपदेशः गा. ५०६. ५०८ सुमति अमज्जमंसासि अमच्छरीआ, अभिक्खणं निविगइं गया अ। साधु श्रीदशवै० अभिक्खणं काउस्सग्गकारी, सज्झायजोगे पयओ हविज्जा ॥ ५०६ ॥ ण पडिन्नविज्जा सयणासणाई, सिजं निसिजं तह भत्तपाणं । गामे कुले वा नगरे व देसे, ममत्तभावं न कहिंपि कुज्जा ॥ ५०७ ॥ ॥२१॥ गिहिणो वेआवडिन कुज्जा, अभिवायणवंदणप्रअणं वा। असंकिलिटेहिं समं वसिज्जा, मुणी चरित्तस्स जओ न हाणी ॥ ५०८ ॥ चर्यामाह-अनिएएति, अनियतवासो मासकल्पादिना अनिकेतवासो वा-अगृहे-उद्यानादौ वासः, तथा समुदा. नचर्या-अनेकत्र याचितभिक्षाचरणं, अज्ञातोल्छ-विशुद्धोपकरणग्रहणविषयं, पइरिक्कया य-विजनेकान्तसेविता च, अल्पोपधित्वं-अनुल्बणयुक्तस्तोकोपधिसेवित्वं, कलहविवर्जनाच-तथा तद्वासिजनभण्डनविवर्जना, विवर्जनं विवर्जना श्रवणकथादिनापि वर्जनमित्यर्थः । विहारचर्या-विहरणस्थितिः, विहरणमर्यादा, इयमेवंभृता ऋषीणां-साधूनां, प्रशस्ता-व्या क्षेपामावादाज्ञापालनेन भावचरणसाधनात्पवित्रेति ।।५०४॥ विहारचर्या ऋषीणां प्रशस्तेत्युक्तं, तद्विशेषोपदर्शनायाह-आइPण्णेत्ति-आकीर्णमवमानविवजना च विहारचर्या ऋषीणां प्रशस्तेति, तत्राकीर्ण-राजकुलसंखड्यादि, अवमानं-स्वपक्षपर | ॥२१॥ Jain Education Internation For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy