________________
सुमति
भिक्षु
साधु० श्रीदशवै० अ०१०
| स्वरूपम् गा.४७२४७५
॥१९॥
पडिमं पडिवजिया मसाणे, नो भीयए भयभेरवाई दिस्स । विविहगुणतवोरए य निच्चं, न सरीरं चाभिकए जे स भिक्खू ॥ ४७२ ॥ असई वोस?चत्तदेहे, अक्कुट्टे व हए लूसिए वा।। पुढविसमे मुणी हवेज्जा, अनियाणे अकोउहल्ले जे स भिक्ख ॥४७३ ॥
अभिभूय कायेण परीसहाई, समुद्धरे जाइपहाओ अप्पयं । विइत्तु जाईमरणं महब्भयं, तवे रए सामणिए जे स भिक्खू ॥ ४७४ ॥ हत्थसंजए पायसंजए, वायसंजए संजइंदिए ।
अज्झप्परए सुसमाहिअप्पा, सुत्तत्थं च वियाणइ जे स भिक्खू ॥ ४७५ ॥ किंच-जो सहइत्ति, यः खलु महात्मा सहते सम्यग्ग्रामकण्टकान् प्रामा-इन्द्रियाणि तदुःखहेतवः कण्टकास्तान , स्वरूपत एवाह-आक्रोशान् महारान् तर्जनांश्चेति, तत्राक्रोशा यकारादिभिः, प्रहाराः कशादिभिः, तर्जना अपयादिभिः, तथा भैरवभया-अत्यन्तरौद्रभयजनकाः शब्दाः सपहासा यस्मिन् स्थान इति गम्यते, तत्तथा तस्मिन् , वैतालादिकृतात्तेनादाट्टहास इत्यर्थः, अत्रोपसर्गेषु सत्सु समसुखदुःखसहश्च-योऽचलितसामायिकमावः स भिक्षुरिति ।। ४७१।।
॥१९२॥
in Educh an intera
For Private & Personal Use Only
swww.jainelibrary.org