SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ भिक्षु स्वरूपम् गा. ४६१४६३ सुमति- का इति श्रीसुमतिसाधुविरचितावचूरौ नवमं विनयसमाधिनाममध्ययनं समाप्तम् ९॥ साधु भीदशवै० व्याख्यातं विनयसमाध्यध्ययनम् ॥ अधुना सभिक्ष्वाख्यमारभ्यते, अस्य चायममिसम्बन्धः, इहानन्तराध्ययने अ०१० आचारप्रणिहितो यथोचितविनयसंपन्नो भवतीत्येतदुक्तं, इह त्वेतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थितः स सम्यग्मिचरित्ये तदुच्यते, इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति । तच्चेदं॥१८७॥ निक्खम्ममाणाइ य बुद्धवयणे, निच्चं चित्तसमाहिओ हवेजा। इत्थीण वसं न यावि गच्छे, वंतं नो पडियायइ जे स भिक्खू ॥ ४६१॥ पुढविं न खणे न खणावए, सीओदगं न पिए न पियावए । अगणिसत्थं जहा सुनिसियं, तं न जले न जलावए जे स भिक्खू ॥४६२॥ अनिलेण न वीए न वीयावए, हरियाणि न छिंदे न छिंदावए। बीयाणि सया विवजयंतो, सञ्चित्तं नाहारए जे स भिक्खू ॥ ४६३ ॥ वहणं तसथावराण होइ, पुढवीतणकट्ठनिस्सियाणं। ॥१८७॥ Jain Education Intema For Private & Personel Use Only स www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy