________________
भिक्षु
स्वरूपम् गा. ४६१४६३
सुमति- का इति श्रीसुमतिसाधुविरचितावचूरौ नवमं विनयसमाधिनाममध्ययनं समाप्तम् ९॥ साधु भीदशवै० व्याख्यातं विनयसमाध्यध्ययनम् ॥ अधुना सभिक्ष्वाख्यमारभ्यते, अस्य चायममिसम्बन्धः, इहानन्तराध्ययने अ०१० आचारप्रणिहितो यथोचितविनयसंपन्नो भवतीत्येतदुक्तं, इह त्वेतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थितः स सम्यग्मिचरित्ये
तदुच्यते, इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति । तच्चेदं॥१८७॥
निक्खम्ममाणाइ य बुद्धवयणे, निच्चं चित्तसमाहिओ हवेजा। इत्थीण वसं न यावि गच्छे, वंतं नो पडियायइ जे स भिक्खू ॥ ४६१॥ पुढविं न खणे न खणावए, सीओदगं न पिए न पियावए । अगणिसत्थं जहा सुनिसियं, तं न जले न जलावए जे स भिक्खू ॥४६२॥ अनिलेण न वीए न वीयावए, हरियाणि न छिंदे न छिंदावए। बीयाणि सया विवजयंतो, सञ्चित्तं नाहारए जे स भिक्खू ॥ ४६३ ॥ वहणं तसथावराण होइ, पुढवीतणकट्ठनिस्सियाणं।
॥१८७॥
Jain Education Intema
For Private & Personel Use Only
स
www.jainelibrary.org