SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु० श्री दशवै ० अ० ९, उ. ४ ॥ १८९॥ Jain Education Internationa खलु तेथेरेहिं भगवंतेहिं चत्तारि विणयसमाहिद्वाणा पन्नत्ता, तंजहा - विणयसमाही, सुयसमाही, तवसमाही, आयारसमाही । सू० १६ । - विणए सुए य तवे, आयारे निच्चपंडिया । अभिरामयंति अप्पा, जे भवंति जिइंदिया ॥ ४५४ ॥ अथ चतुर्थ उच्यते, तत्र सामान्योक्त विनयविशेषोपदर्शनार्थमिदमाह - सुयं मे इति श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातमित्येतद् यथा षड्जीवनिकायां (पृ. २०) तथैव द्रष्टव्यं, इह खल्विति, इह-क्षेत्रे प्रवचने वा स्वशब्दो विशेषणार्थः, न केवलमिह, किं स्वम्यत्राप्यन्यतीर्थ कृत्प्रवचनेष्वपि, स्थविरैः - गणधरैर्भगवद्भिः-परमैश्वर्यादियुक्तैश्चत्वारि विनयसमाधिस्थानानि - विनयसमाधिभेदरूपाणि प्रज्ञप्तानि प्ररूपितानि, भगवतः सकाशे श्रुत्वा ग्रन्थत उपरचितानीत्यर्थः, कतराणि खलु तानीत्यादिना प्रश्नः, अमूनि खलु तानीत्यादिना निर्वचनं तद्यथेत्युदाहरणोपन्यासार्थः - विनयसमाधिः १ श्रुतसमाधिः २ तपः समाधिः ३ आचारसमाधिः ४ तत्र समाधानं समाधिः - परमार्थत आत्मनो हितं सुखं स्वास्थ्यं, विनये विनयाद्वा समाधिः विनयसमाधिः, एवं शेषेष्वपि शब्दार्थो भावनीयः । १६ । एतदेव श्लोकेन संगृह्णाति - विणए इत्यादि, विनये यथोक्तलक्षणे श्रुते-अङ्गादौ तपसि - बाह्यादौं आचारे च मूलगुणादौ, चशब्दस्य व्यवहित उपन्यासः, नित्यं सर्वकालं पण्डिताः सम्यक्परमार्थवेदिनः, किं कुर्वन्तीत्याह-अभिरमयन्त्यनेकार्थत्वादाभिमुख्येन विनयादिषु युञ्जते आत्मानं जीवं किमिति ?, अस्योपादेयत्वात् क एवं कुर्वन्तीत्याह-ये भवन्ति १६ For Private & Personal Use Only विनय समाधि मेदाः सू० १६, गा. ४५४ ॥१८२॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy