SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सुमति साधु श्रीदशवै० अ०९, विनीतस्य पूजाईत्वम् गा.४५१४५३ मानार्हान-मानयोग्यान तपस्वी सन् , जितेन्द्रियः सत्यरत इति प्राधान्यख्यापनार्थ विशेषणद्वयं, स पूज्य | इति ॥ ४५१॥ तथा-तेसिं गुरूणंति, तेषां गुरूणामनन्तरोदितानां गुणसागराणां-गुणसमुद्राणां सम्बन्धीनि श्रुत्वा मेधावी सुभाषितानि-परलोकोपकारकाणि चरति-आचरति मुनि:-साधुः पश्चरता-पञ्चमहाव्रतसक्तः त्रिगुप्तोमनोगुप्त्यादिमान चतुष्कषायापगत इत्यपगतक्रोधादिकषायो यः स पूज्य इति ।। ४५२ ।। प्रस्तुतफलाभिधानेनोपसंहरबाह-गुरुन्ति, गुरुमाचार्यादिरूपमिह-मनुष्यलोके सततं-अनवरतं परिचर्य-विधिनाऽऽराध्य मुनि:-साधु, किंविशिष्टो मुनिरित्याह-जिनवचन(मत)निपुणः-आगमे प्रवीणः, अभिगमकुशलो-लोकप्राघूर्णकादिप्रतिपत्तिदक्षः, स एवंभूतो विधूय रजोमलं पुराकृतं क्षपयित्वाऽष्टप्रकार कर्मेति भावः, किमित्याह-भास्वरां ज्ञानतेजोमयत्वादतुलांअनन्यसदृशीं गति-सिद्धिरूपां बजतीति-गच्छति, तदा जन्मान्तरेण वा सुकुलप्रत्यागमनप्रत्ययोत्पादादिना प्रकारेण ॥ ४५३ ॥ ब्रवीमीति पूर्ववत् ।। इति विनयसमाधावुक्तस्तृतीय उद्देशकः ९-३॥ ॥१८॥ सुयं मे आउसं! तेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहि, चत्वारि विणयसमाहिट्ठाणा पन्नत्ता। कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पन्नत्ता ?, इमे N॥१८॥ Jan Education Inteman For Private Personal Use Only Alaw.ininelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy