SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ सुमति साधु श्रीदशवै० विनीतस्य | पूजाईत्वम् गा.४४५ ॥ १७५॥ मुहत्तदुक्खा उ हवंति कंटया, अओमया तेऽवि तओ सउद्धरा। वायादुरुत्ताणि दुरुद्धराणि, वेराणुबंधाीण महब्भयाणि ॥ ४४५॥ साम्प्रतं तृतीय आरम्यते, इह च विनीतः पूज्य इत्युपदर्शयन्नाह-आयरिएत्ति, आचार्य-सूत्रार्थप्रदं तत्स्थानीयं । वाऽन्यं ज्येष्ठार्य, किमित्याह-अग्निमिव-तेजस्कायमिव आहिताग्नि:-ब्राह्मणः सुश्रूषयन्-सम्यक् सेवमानः प्रतिजागृयात्तत्तत्कृत्यसम्पादनेनोपचरेत् । आह-यथाऽऽहितासिरित्यादिना प्रागिदमुक्तमेव, सत्यं, किं तु तदाचार्यमेवाङ्गीकृत्य इदं तु रत्नाधिकमप्यधिकृत्योच्यते, वक्ष्यति च-"रायणिरसु विणयमि"त्यादि, प्रतिजागरणोपायमाह-अवलोकित-निरीक्षितं इगितमेव च-अन्यथावृत्तिलक्षणं ज्ञात्वा-विज्ञायाचाीयं यः-साधुः छन्द:-अभिप्रायमाराधयति । यथा शीते पतति प्रावरणावलोकने तदानयने, इणिते वा निष्ठीवनादिलक्षणे शुण्ठ्याद्यानयनेन स पूज्यः स इत्थंभूतः साधुः पूजाह:कल्याणभागिति ॥ ४३९ । प्रक्रान्ताधिकार एवाह-आयारेत्ति, आचारार्थ-ज्ञानाद्याचारनिमित्त विनयमक्तलक्षणं प्रयुक्क्ते-करोति यः सुश्रूषन्-श्रोतुमिच्छन् , किमयं वक्ष्यतीत्येवं, तदनु तेनोक्ते सति परिगृह्य वाक्यमाचार्याय, ततश्च यथोपदिष्टं-यथोक्तमेवामिकाक्षन् , मायारहितः श्रद्धया कर्तुमिच्छन् सन् विनयं प्रयुङ्क्ते, अतोऽन्यथाकरणेन गुरुं विति, आचार्यमेव नाशातयति-न हीलयति यः स पूज्य इति ॥४४॥ किंच-राइणिएत्ति, रत्नाधिकेषुज्ञानादिभावरत्नाभ्यधिकेषु विनयं-यथोचितं प्रयुङ्क्ते करोति, तथा डहरा अपि च ये वयःश्रुताम्यां पर्यायज्येष्ठाश्चिरप्रव्रजितास्तेषु विनयं प्रयुङ्क्ते, एवं नीचत्वे गुणाधिकान् प्रति नीचभावे वर्त्तते, सत्यवादी-अविरुद्धवक्ता तथा ॥ १७५ ॥ Jain Education Intera For Private & Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy