SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सुमति साधु श्रीदशवै० अ०९, उ०२ विनयोपायाः गा.४३६ ४३८ गलिबलीवर्दवत् प्रतोदेन-आरादण्डलक्षणेन चोदितो-विद्धः सन्वहति-नयति कापि रथं प्रतीतं, एव दुग्गौरिव दुर्बुद्धिःअहितावह बुद्धिः शिष्यः कृत्यानां आचार्यादीनां कृत्यानि वा तदभिरुचितकार्याणि उक्त उक्त:-पुन:पुनरभिहित इत्यर्थः, प्रकरोति-निष्पादयति प्रयुड़े चेति ॥ ४३४ ॥ एवं च कृतान्यप्यमुनि न शोभनान्यत आह-कालंति, कालं-शरदादिलक्षणं छन्दस्तदिच्छारूपं उपचार-आराधनाप्रकारं, चशन्दाद्देशादिपरिग्रहः, एतत्प्रत्युपेक्ष्य-ज्ञात्वा हेतुभिः-यथानुरूपैः कारणः किमित्याह-तेन तेनोपायेन-गृहस्थावर्जनादिना तत्तपित्तहरादिरूपमशनादि सम्प्रतिपादयेत्, यथा कालेऽपि | शरदादौ पित्तहरादिभोजनं प्रवातनिवातादिरूपा शय्या इच्छानुलोमं वा यद्यस्य हितं रोचते च आराधनाप्रकारोऽनुलोमं मापणं ग्रन्थाभ्यासवैयावृत्यकरणादि देशे अनूपदेशााचितं निष्ठीवनादिभिर्हेतुमिः श्लेष्माद्याधिक्य विज्ञाय तदुचितं सम्पादयेदिति ॥ ४३५ ॥ विवत्ती अविणीयस्स, संपत्ती विणीयस्स य । जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छइ ॥ ४३६ ॥ जे यावि चंडे मइइड्ढिगारवे, पिसुणे नरे साहसहीणपेसणे।। अदिट्ठधम्मे विणए अकोविए, असंविभागी न हु तस्स मोक्खो ॥ ४३७ ।। निदेसवित्ती पुण जे गुरूणं, सुयत्थधम्मा विणयम्मि कोविया । तरित्तु ते ओहमिणं दुरुत्तरं, खवित्तु कम्मं गइमुत्तमं गय ॥ ४३८ ॥ तिबेमि ॥ M॥१७२ ॥ Jain Education Inteme For Private Personal Use Only Twww.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy