SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ सुमति साधु भीदशवै. अ०९, उ०२ ॥१७१ ॥ I तथाऽनेकप्रकारं भिक्षुः-साधुः तस्मात्तदाचार्यवचनं नातिवर्तयत् युक्तत्वात्सर्वमेव सम्पादयेदिति ॥ ४३१ ॥ कायादिनीयं सेजं गई ठाणं, नीयं च आसणाणि य । नीयं च पाए वंदेजा, नीयं कुज्जा य अंजलिं ॥४३२॥ विनयः संघट्टइत्ता काएणं, तहा उवहिणामवि । खमेह अवराह मे, वएज न पुणोत्ति य ॥ ४३३ ॥ | गा. ४३२ ४३५ दुग्गओ वा पओएणं, चोइओ वहई रहं । एवं दुबुद्धि किच्चाणं, वुत्तो वुत्तो पकुबई ॥ ४३४ ॥ कालं छंदोवयारं च, पडिलेहिता ण हेउहिं। तेण तेण उवाएणं, तं तं संपडिवायए ॥४३५॥ विनयोपायमाह-नीयंति, नीचां शय्यां-संस्तारकलक्षणामाचार्यशय्यायाः सकाशात् कुर्यादितियोगः, एवं नीचां गतिमाचार्यगतेस्तत्पृष्ठतो नातिरेण नातिद्रुतं यायादित्यर्थः, एवं नीचं स्थानमाचार्यस्थानाद्यत्राचार्य आस्ते, तस्मानीचतरे स्थाने स्थातव्यमितिभावः। तथा नीचानि-लघुतराणि कदाचित्कारणजाते आसनानि-पीठकानि तस्मिन्नुपविष्टे तदनुज्ञातः सेवेत, नान्यथा, तथा नीचं च-सम्यगवनतोत्तमाङ्गः सन् पादावाचार्यसत्कौ वन्देत, नावज्ञया तथा कचित्प्रश्नादौ नीचंनम्रकायं कुर्याच सम्पादयेचाञ्जलिं,न तु स्थाणुवस्तब्ध एवेति ।। ४३२ ॥ एवं कायविनयमभिधाय वाग्विनयमाह-संघट्टइत्ति, संघदृश्य-स्पृष्टवा कायेन-देहेन कथश्चित्तथाविधप्रदेशोपविष्टमाचार्य तथोपधिनापि-कल्पादिना कथञ्चित्संघटब्य मिथ्यादुष्कृतपुरस्सरमभिवन्द्य क्षमस्व-सहस्वापराधं-दोष मे मन्दमाग्यस्यैवं वदेत्-बेयान पुनरिति न चाहमेनं भूपः करिष्यामीति ॥ ४३३ ॥ एतच्च सर्व बुद्धिमान स्वयमेव करोति, तदन्यस्तु कथमित्याह-दुग्गओवित्ति, दुर्गौरिव-॥१७॥ Jain Education Interi For Private & Personel Use Only T www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy