________________
सुमति
साधु० श्रीदशवै०
अ०९,
उ. २
॥१६६॥
Jain Education Intern
शात् पश्चात् तदनु समुपयान्ति - आत्मानं प्राप्नुवन्त्युत्पद्यन्त इत्यर्थः, कास्ता इत्याह-शाखास्तद्भुजाकल्पाः, तथा शाखाभ्यः-उक्तलक्षणाभ्यः प्रशाखास्तदंशभूता विरोहन्ति जायन्ते, तथा ताभ्योऽपि पत्राणि पर्णानि विरोहन्ति । ततस्तदनन्तरं से- तस्य द्रुमस्य पुष्पं फलं च रसश्च फलगत एवैते क्रमेण भवन्तीति ।। ४१६ ।। एवं दृष्टान्तमभिधाय दार्शन्तिकयोजनामाह - एवंति, एवं दुममूलवत्, धर्मस्य - परमकल्पवृक्षस्य विनयो मूलं - आदिप्रबन्धरूपं परम इत्युप्रो रसः से-तस्य फलरसवन्मोक्षः, स्कन्धादिकल्पानि तु देवलोकगमन सुकुलागमनादीनि, अतो विनयः कर्त्तव्यः, किंविशिष्ट इत्याह-येन-विनयेन कीर्ति सर्वत्र शुभप्रवादरूपां तथा श्रुतं - अङ्गप्रविष्टादि श्लाघ्यं प्रशंसास्पदीभूतं निःशेषंसंपूर्ण चाधिगच्छति-प्रानोतीति ॥ ४१७ ॥
चण्डे मिथ, दुव्वाई नियडी सढे । वुज्झइ से अविणीअप्पा, कटुं सोयगयं जहा ॥ ४९८ ॥ विणयंपि जो उवाएणं, चोइओ कुप्पई नरो । दिव्वं सो सिरिमिज्नंतिं, दंडेण पहिए ॥ ४९ ॥
अविनयवतो दोषमाह - जे यति, यश्च चण्डो- रोषणः मृगः-अज्ञो हितमप्युक्तो रुप्यति, तथा स्तब्धो जात्यादिमदोन्मतो दुर्बादी अप्रियवक्ता निकृतिमान् - मायोपेतः, शठः - संयमयोगेण्वानादृतः, एतेभ्यो दोपेभ्यो विनयं न करोति य उद्यते असौ पापः संसारस्रोतसा अविनीतात्मा-सकलकल्याणैकनिबन्धनविनयरहितः किमिवेत्याह- काष्ठं स्रोतोगतं - नद्यादिवहिनीपतितं यथा तद्वदिति ॥ ४१८ ॥ किं च विणयंपीति, विनयमुक्तलक्षणं य उपायेनापि - एकान्तमृदु
For Private & Personal Use Only
अविनीतस्य दोषः
गा. ४१८४१९
॥१६६॥
www.jainelibrary.org