________________
सुमति
साधु श्रीदशवै.
गुरुविनयो
पदेशः गा.४१३४१५
उ०१
॥१६॥
जहा ससी कोमुइजोगजुत्तो, नक्खत्ततारागणपरिवुडप्पा । खे सोहई विमले अब्भमुक्के, एवं गणी सोहइ भिक्खुमज्झे ॥ ४१३ ॥ महागरा आयरिया महेसी, समाहिजोगेसुयसीलबुद्धिए । संपाविउकामे अणुत्तराई, आराहए तोसइ धम्मकामी ॥ ४१४ ॥ सुच्चाण मेहावी सुभासियाई, सुस्सूसए आयरियऽप्पमत्तो । आराहइत्ताण गुणे अणेगे, से पावई सिद्धिमणुत्तरं ॥ ४१५ ॥ ति बेमि ॥
इइ विणयसमाहीए पढमो उद्देसो समत्तो ९-१॥ केन प्रकारेणेत्याह-जहाऽऽहिअग्गित्ति-यथाऽऽहिताग्निः-कृतावसथादिर्ब्राह्मणो ज्वलनं-अग्नि नमस्यति, किंविशिष्टमित्याह-नानाहुतिमन्त्रपदाभिषिक्तमाहुतयो-घृतप्रक्षेपादिलक्षणा मन्त्रपदानि-अग्नये स्वाहा इत्येवमादीनि | तैरभिषिक्तं-दीक्षासंस्कृतमित्यर्थः, एवं-अग्निमिवाचार्यमुपतिष्ठेत्-विनयेन सेवेत, किंविशिष्ट इत्याह-अनन्तज्ञानोपगतोऽपीति-अनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं तदुपगतोऽपि सन् , किमङ्ग पुनरन्य इति ।। ४०९ ॥ एतदेव स्पष्टयति-जस्सत्ति, यस्यान्तिके-यस्य समीपे धर्मपदानि-धर्मफलानि सिद्धान्तपदानि शिक्षेत-आदद्यात् तस्यान्तिके
॥१६॥
Jain Education Intema
For Private & Personel Use Only
|www.jainelibrary.org