SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सुमति साधु श्रीदशवै. गुरुविनयो पदेशः गा.४१३४१५ उ०१ ॥१६॥ जहा ससी कोमुइजोगजुत्तो, नक्खत्ततारागणपरिवुडप्पा । खे सोहई विमले अब्भमुक्के, एवं गणी सोहइ भिक्खुमज्झे ॥ ४१३ ॥ महागरा आयरिया महेसी, समाहिजोगेसुयसीलबुद्धिए । संपाविउकामे अणुत्तराई, आराहए तोसइ धम्मकामी ॥ ४१४ ॥ सुच्चाण मेहावी सुभासियाई, सुस्सूसए आयरियऽप्पमत्तो । आराहइत्ताण गुणे अणेगे, से पावई सिद्धिमणुत्तरं ॥ ४१५ ॥ ति बेमि ॥ इइ विणयसमाहीए पढमो उद्देसो समत्तो ९-१॥ केन प्रकारेणेत्याह-जहाऽऽहिअग्गित्ति-यथाऽऽहिताग्निः-कृतावसथादिर्ब्राह्मणो ज्वलनं-अग्नि नमस्यति, किंविशिष्टमित्याह-नानाहुतिमन्त्रपदाभिषिक्तमाहुतयो-घृतप्रक्षेपादिलक्षणा मन्त्रपदानि-अग्नये स्वाहा इत्येवमादीनि | तैरभिषिक्तं-दीक्षासंस्कृतमित्यर्थः, एवं-अग्निमिवाचार्यमुपतिष्ठेत्-विनयेन सेवेत, किंविशिष्ट इत्याह-अनन्तज्ञानोपगतोऽपीति-अनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं तदुपगतोऽपि सन् , किमङ्ग पुनरन्य इति ।। ४०९ ॥ एतदेव स्पष्टयति-जस्सत्ति, यस्यान्तिके-यस्य समीपे धर्मपदानि-धर्मफलानि सिद्धान्तपदानि शिक्षेत-आदद्यात् तस्यान्तिके ॥१६॥ Jain Education Intema For Private & Personel Use Only |www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy