________________
सुमति- साधु श्रीदशवै० अ०९,
गुरुविनयो
पदेशः गा.४०९. ४१२
॥१६२॥
न भक्षयेत् , स्यादेवतानुग्रहादेन भिन्द्याद्वा शक्त्यग्रे प्रहारे दत्तेऽपि, एवमेतत्कदाचिद्भवति, न चापि मोक्षो गुरु- हीलनया-गुरोराशातनया भवतीति ॥ ४०७ ॥ एवं पावकाद्याशातना अल्पा गुर्वाशातना महतीत्यतिशयप्रदर्शनार्थमाह- आयरिअत्ति-आचार्यपादाः पुनरप्रसन्ना इत्यादि पूर्वाई पूर्ववत् । यस्मादेवं तस्मादनावाधसुखाभिकाङ्क्षीमोक्षसुखामिलाषी साधुर्गुरुप्रसादाभिमुखः-आचार्यादिप्रसादे उद्युक्तः सन् रमेत-वतेति ॥ ४०८ ॥
जहाऽऽहिअग्गी जलणं नमसे, नाणाहुईमंतपयाभिसित्तं । एवायरियं उवचिदइजा, अणंतनाणोवगओ वि संतो॥ ४०९ ॥ जस्संतिए धम्मपयाइं सिक्खे, तस्संतिए वेणइ पउछु । सकारए सिरसा पञ्जलीओ, कायग्गिरा भो मणसा अनिच्चं ॥ ४१० ॥ लज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति, तेऽहं गुरू सययं पूजयामि ॥ ४११ ॥ जहा निसंते तवणच्चिमाली, पभासई केवल भारहं तु । एवायरिओ सुयसीलबुद्धिए, विरायई सुरमज्ञ व इंदो ॥ ४१२ ॥
॥१२॥
For Private & Personal Use Only
T
Jain Education Intem
www.jainelibrary.org