SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सुमति साघु० श्रीदश० अ० ८ १५५ ।। Jain Education Intern अमनोज्ञा अपि मनोज्ञतयेति, तुच्छं रागद्वेषयोर्निमित्तमिति ॥ ३९३ ॥ एतदपि स्पष्टयन्नाह - पोग्गलाणं वि, पुद्गलानांशब्दादिविषयान्तर्गतानां परिणाममुक्तलक्षणं तेषां ज्ञात्वा - विज्ञाय यथा मनोज्ञेतररूपतया भवन्ति तथा ज्ञात्वा विनीततृष्णः-अपेताभिलाषः शब्दादिषु विहरेत्, शीतीभूतेन - क्रोधाद्यग्न्युपगमात् प्रशान्तेनात्मनेति ॥ ३९४ ॥ जाइ सद्धाइ निक्खंतो, परिआयट्ठाणमुत्तमं । तमेव अणुपालिज्जा, गुणे आयरिअसंमए ॥ ३९५ ॥ तवं चिमं संजमजोगयं च, सज्झायजोगं च सया अहिए । सूरे व सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं परेसि ॥ ३९६ ॥ सज्झायसज्झाणरयस्स ताइणो, अपावभावस्स तवे रयस्स । विसुज्झई जंसि मलं पुरेकडं, समीरिअं रुप्पमलं व जोइणा ॥ ३९७ ॥ से तारसे दुक्खस जिइंदिए, सुएण जुत्ते अममे अकिंचणे । वियई कम्मघम अवगए, कसिणब्भपुडावगमे व चंदिमि ॥ ३९८ ॥ तिमि ॥ आयारपणिहिणामज्झयणं अट्ठमं समत्तं ८ ॥ किंच-जाइत्ति, यया श्रद्धया - प्रधानगुणस्वीकरणरूपया निष्क्रान्तोऽविरतिजम्बालात्, पर्यायस्थानं - प्रव्रज्यारूपं For Private & Personal Use Only उपदेशः गा. ३९५३९८ ।। १५५ ।। www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy