________________
सुमति
साघु० श्रीदश ०
ग० ८
॥ १५३ ।।
Jain Education International
किंच- नक्तंति, गृहिणा पृष्टः सन् नक्षत्रं - अश्विन्यादि, स्वप्नं- शुभाशुभफलमनुभूतादि योगं - वशीकरणादि निमित्तमतीतादि मन्त्रं - वृश्चिकमन्त्रादि भेषजं - अतीसाराद्यौषधं, गृहिणां असंयतानां तदेतन्नाचक्षीत, किंविशिष्टमित्याह-भूताधिकरणं पदमिति भूतानि - एकेन्द्रियादीनि संघट्टनादिनाऽधिक्रियन्तेऽस्मिन्निति, ततश्च तदप्रीतिपरिहारार्थमित्येवं ब्रूयात् - अनधिकारोऽत्र तपस्विनामिति ।। ३८५ ।। किंच अन्नति, अन्यार्थ प्रकृतं न साधुनिमित्तमेव निवर्त्तितं, लयनं स्थानं वसतिरूपं भजेत्-सेवेत, शयनासनमित्यन्यार्थ प्रकृतं संस्तारकपीठकादि सेवेतेत्यर्थः, एतदेव विशेष्यतेउच्चारभूमिसम्पन्नं-उच्चारप्रश्रवणादिभूमियुक्तं, तद्रहिते असकृतदर्थं निर्गमनादिदोषात्तथा स्त्रीपशुविवर्जितमिति, एकग्रहणे जातीयग्रहणात् स्त्रीपशुपण्डकविवर्जितं रूपा (रूपा) घालो कनादिरहितमिति ॥ ३८६ ।। तदित्थंभूतं लयनं सेव - मानस्य धर्मकथा विधिमाह - विवित्ता यत्ति, विविक्ता च तदन्यसाधुभिर्विवर्जिता, चशब्दात्तथाविधभुजङ्गप्रायैकपुरुषसंयुक्ता भवेच्छया वसत्यादि ततो नारीणां स्त्रीणां न कथयेत्कथां, शङ्कादिदोषप्रसङ्गादौचित्यं विज्ञाय पुरुषाणां तु कथयेत्, अविविक्तायां नारीणामपीति, तथा गृहिसंस्तवं - गृहिपरिचयं न कुर्यात्तत्स्नेहादिदोपसम्भवात् कुर्यात्साधुभिः सह संस्तवं - परिचयं, कल्याणमित्रयोगेन कुशलपक्षवृद्धिमावत इति ॥ ३८७ ॥ कथंचिद्गृहिसंस्तवभावेऽपि स्त्रीसंस्तवो न कर्त्तव्य एवेत्यत्र कारणमाह-जहत्ति, यथा कुर्कुटपोतस्प- कुर्कुटशिशोर्नित्यं सर्वकालं कुललतो मार्जाराद्भयं एवं ब्रह्मचारिणः साधोः स्त्रीविग्रहात् - स्त्रीशरीराद् मयं, विग्रहग्रहणं मृतविग्रहादपि मयख्यापनार्थमिति ॥ ३८८ ॥ यतचैनमतः - चित्तभित्तिति, चित्रभित्ति चित्रगतां स्त्रियं न निरीक्षेत न पश्येत्, नारीं वा सचेतनामेव स्वलकृतां,
For Private & Personal Use Only
उपदेशः
॥ १५३ ॥
www.jainelibrary.org