SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सुमति० स्खलनासम्भवात्, यद्येवंभूतस्यापि स्खलितं सम्भवति न चैनमित्युपहसे दित्युपदेशस्ततोऽन्यस्य सुतरां सम्भवति, नासौ इसितव्य इति ।। ३८४ ॥ साघु० श्रीदशवे ० भ० ८ ३८८ ॥ ३८९ ॥ नक्खत्तं सुमिणं जोगं, निमित्तं मंतभेसजं । गिहिणो तं न आइक्खे, भूयाहिगरणं पयं ॥ ३८५ ॥ अन्नट्टं पगडं लयणं, भइज्ज सयणासणं । उच्चारभूमिसंपन्नं, इत्थीपसुविवज्जियं ॥ ३८६ ॥ ॥ १५२ ॥ विवित्ताय भवे सिज्जा, नारीणं न लवे कहं । गिहिसंथवं न कुज्जा, कुज्जा साहूहिं संथवं ॥ ३८७ ॥ जहा कुकुडपोअस्स, निच्चं कुललओ भयं । एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं ॥ चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकिअं । भक्खरंपिव दट्टणं, दिट्ठि पडिलमाहरे ॥ हत्थपाय पडिच्छिन्नं, कण्णनासविगप्पिअं । अवि वासस्यं नारिं, बंभचारी विवज्जए ॥ ३९० ॥ विभूसा इत्थिसंसग्गो, पणीअं रसभोअणं । नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ।। ३९९ ॥ अंगपच्चंगसं ठाणं, चारुल्लविअपेहिअं । इत्थीणं तं न निज्झाए, कामरागविवडणं ॥ ३९२ ॥ विससु मणुन्ने, पेमं नाभिनिवेसए । अणिच्चं तेसिं विन्नाय, परिणामं पुग्गलाण उ ॥ ३९३ ॥ पोग्गलाणं परीणामं, तेसिं नच्चा जहा तहा । विणीअतण्दो विहरे, सीईभूएण अपणा ॥ ३९४ ॥ Jain Education Inter For Private & Personal Use Only उपदेशः गा. ३८५३९४ ॥ १५२ ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy