SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ क उपदेश मुमति साधु० श्रीदशवै० ब०८ ॥१५१ ॥ संयम्य जितेन्द्रियो निभृतो भूत्वा आलीनगुप्तो निषीदेत् , ईपल्लीन उपयुक्त इत्यर्थः, सकाशे गुरोर्मुनिरिति ॥३७९॥ किंच-न पक्खउत्ति, न पक्षतः-पार्श्वतः, न पुरतो-ऽग्रतो नैव कृत्यानामाचार्याणां पृष्ठतो मार्गतो निषीदेदिति वर्तते, यथासंख्यमविनयवन्दमानान्तरायादर्शनादिदोषप्रसङ्गात् , न चोरूं समाश्रित्योरोरुपरं कृत्वा तिष्ठेद्गुर्वन्तिके, अविनयादिदोप्रसङ्गादिति ॥ ३८० ॥ उक्तः कायप्रणिधि/प्रणिधिमाह-अपुच्छिउत्ति, अपृष्टो निष्कारणं न भाषेत, भाषमाणस्य चान्तरेण न भाषेत, नेदमित्थं किं तवमिति, तथा पृष्ठिमांसं परोक्षदोषकीर्तनरूपं न खादेत न भाषेत, मायामृषा-मायाप्रधानां मृषावाचं विवर्जयेदिति ॥ ३८१॥ किंच-अप्पत्तियन्ति, अप्रीतिर्येन स्यादिति प्राकृतशैल्या येनेति-यया भाषया भाषितया अप्रीतिमात्रं भवेत , तथा आशु-शीघ्रं, कुप्येद्वा परो रोषकार्य दर्शयेत , सर्वश:-सर्वावस्थास तामित्थंभतां न भाषेत भाषां, अहितगामिनीमुभयलोकविरुद्धामिति ।। ३८२ ॥ भाषणोपायमाह-दिटुंति, दृष्टी-दष्टार्थविषयां मिता-स्वरूपप्रयोजनाम्यामसंदिग्धां-निःशंकिता प्रतिपूर्णा स्वरादिभिर्व्यक्तां-अलल्लां जितां परिजि(चि)ता. मजल्पनशीला नोच्चैलग्नविलग्नामनुद्विग्ना-नोद्वेगकारिणीमेवंभूतां भाषां निसृजेत् ब्रूयादात्मवान् सचेतन इति ।। ३८३ ।। प्रस्तुतोपदेशाधिकार एवेदमाह-आयारेति, आचारप्रज्ञप्तिधरमिति आचारधरः स्त्रीलिङ्गादीनि जानाति प्रज्ञप्ति | धरस्तान्येव सविशेषाणीत्येवंभूतं, तथा दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपागमवर्णविकारादिवेदिनं वाग्विस्खलितं ज्ञात्वा विविधमनेकैः प्रकारेः लिंगभेदादिभिः स्खलितं विज्ञाय न तमाचारादिधरमुपहसेन्मुनिः, अहो नु खल्वाचारादिधरस्य वाचि कौशलमित्येवं, इह च दृष्टिवादमधीयानमित्युक्तमत इदं गम्यते नाधीतहष्टिवाद, तस्य ज्ञानाप्रमादातिशयतः | |१५१॥ Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy