SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ጲ╔ጆ ̆ २०८ ॥ १४९ ॥ Jain Education Internall माह- कोहत्ति, क्रोधश्च मानश्चानिगृहीतौ - उच्छृंखलौ, माया च लोभश्च विवर्धमानौ-वृद्धिं गच्छन्तौ चत्वार एते क्रोधादयः कृत्स्ना:- सम्पूर्णाः, कृष्णा वा क्लिष्टाः कषायाः सिञ्चन्त्यशुभभावजलेन मूलानि तथाविधकर्मरूपाणि पुनर्भवस्य - पुनर्जन्म तरोरिति ॥ ३७४ ॥ रायणिएस विणयं पउंजे, धुवसीलयं समयं न हावइज्जा । कुम्मुव अल्लीणपलीणगुत्तो, परक्कमिज्जा तवसंजमंमि ॥ ३७५ ॥ निद्दं च न बहु मन्निज्जा, सप्पहासं विवज्जए । मिहो कहाहिं न रमे, सज्झायंमि रओ सया || ३७६ ॥ जोगं च समणधम्मंमि, जुंजे अणलसो धुवं । जुत्तो य समणधम्मंमि, अट्टं लहइ अणुत्तरं ॥ ३७७ ॥ इहलोगपारत्तहिअं, जेणं गच्छइ सुग्गई । बहुस्सुयं पज्जुवासिज्जा, पुच्छिज्जत्थविणिच्छयं ॥ ३७८ ॥ हत्थं पायं च कार्य च, पणिहाय जिइंदिए । अल्लीणगुत्तो निसिए, सगासे गुरुणो मुणी ॥ ३७९ ।। न पक्खओ न पुरओ, नेव किञ्चाण पिटुओ । न य ऊरुं समासिज्जा, चिट्टिज्जा गुरुणंतिए ॥ ३८० ॥ अपुच्छिओ न भासिज्जा, भासमाणस्स अंतरा । पिट्ठिमंसं न खाइजा, मायामोसं विवज्जए ॥ ३८९ ॥ अप्पत्तियं जेण सिया, आसु कुप्पिज्ज वा परो । सब सो तं न भासिज्जा, भासं अहियगामिणिं ॥ ३८२ ॥ For Private & Personal Use Only उपदेश गा. ३७५ ३८२ ॥ १४९ ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy