SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सुमति उपदेशः साधु० श्रीदशवै० ब०८ ३१४७॥ दिवाप्यलम्यमानेऽप्याहारे किमित्याह-अतिंतिणेत्ति, अतिन्तिनो भवेत् , अतिन्तिनो नामालाभेऽपि नेषयत्किञ्चनभाषी, तथा अचपलो भवेत्-सर्वत्र स्थिर इत्यर्थः, तथा अल्पभाषी-कारणे परिमितवक्ता, तथा मिताशन:-मितभोक्ता भवेदित्येवंभूतो भवेत् , तथोदरेदान्तो येन वा तेन वा वृत्तिशीलः, तथा स्तोकं लब्ध्वा न खिसयेत्-देयं दातारं वा न हेलयेदिति ॥ ३६३ ॥ मदवजनार्थमाह-न बाहिरंति, न बाह्यमात्मनोऽन्यं परिभवेत्तथाऽऽत्मानं न समुत्कर्षयेत्, सामान्येनेत्थंभूतोऽहमिति, श्रुतलाभाभ्यां न मायेत, पण्डितो लब्धिमानहं इत्येवं तथा जात्या तपस्त्वेन बुद्ध्या वा न माद्यतेति वर्तते, जातिसम्पन्नः तपस्वी बुद्धिमान् अहमित्येवं, उपलक्षणं चैतत्कुलबलरूपाणां, कुलसम्पन्नो बलसम्पन्नोऽहं, रूपसम्पन्नोऽहमित्येवं न मायेदिति ।। ३६४ ॥ ओघत आभोगानाभोगसेवितार्थमाह-सेति, स-साधुःजानन्नजानन्वाआभोगतोऽनाभोगतश्चेत्यर्थः, कृत्वा आधार्मिकं पदं कथश्चिद्रागद्वेषाभ्यां मृलोत्तरगुणविराधनमिति भावः, संवरेक्षिप्रमात्मानं भावतो निवृत्या(निवर्त्या )लोचनादिना प्रकारेण, तथा द्वितीयं पुनस्तन्न समाचरेदनुबन्धदोषादिति ॥३६५।। एतदेवाह-अणायारं ति, अनाचार-सावधयोग पराक्रम्य-आसेव्य गुरुसकाशे आलोचयन निगृहेत-न निह्नवीत, तत्र गृहनं-किश्चित्कथनं, निह्नव-एकान्तापलापः, किंविशिष्टः सन्नित्याह-शुचिः-अकलुषमतिः सदा विकटभावा-प्रकटभावः, असंसक्तः-अप्रतिबद्धः क्वचिजितेन्द्रियो-जितेन्द्रियप्रमादः सन्निति ॥ ३६६ ॥ तथा-अमोहंति, अमोघंअवन्ध्यं वचनमिदं कुर्वित्यादिरूपं कुर्यादित्येवमित्यभ्युपगमेन, केषामित्याह-आचार्याणां महात्मनां श्रुतादिभिर्गुणैः, । तत्परिगृह्य वाचा एवमित्यभ्युपगमेन कर्मणोपपादयेत्-क्रियया सम्पादयेदिति ।। ३६७ ॥ तथा अधुवंति, अधुवं मणापत्यम्युपगमेन, मादः साबित ॥१४७॥ Jain Education Internal For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy