________________
सुमतिसाधु०
उपदेशः गा.३६५ ३७४
श्रीदशवै० अ०८
से जाणमजाणं वा, कट्ठ आहम्मि पयं । संवरे खिप्पमप्पाणं, बीअं तं न समायरे ॥ ३६५॥ अणायारं परकम्म, णेव गूहे न निण्हवे । सुई सया वियडभावे, असंसत्ते जिइंदिए ॥ ३६६ ॥ अमोहं वयणं कुजा, आयरियस्स महप्पणो । तं परिगिज्झ वायाए, कम्मुणा उववायए ॥ ३६७॥ अधुवं जीवियं नच्चा, सिद्धिमग्गं वियाणिया। विणियाहिज भोगेसु, आउं परिमिअप्पणो ॥ ३६८॥ बलं थामं च पेहाए, सद्धामारुग्गमप्पणो । खित्तं कालं च विन्नाय, तहप्पाणं निजुंजए ॥ ३६९ ॥ जरा जाव न पीडेई, वाही जाव न वड्डई। जाविंदिआ न हायंति, ताव धम्म समायरे ॥ ३७० ॥ कोहं माणं च मायं च, लोभं च पाववडणं । वमे चत्तारि दोसे उ, इच्छंतो हिअमप्पणो ॥ ३७१ ॥ कोहो पीइं पणासेइ,माणो विणयनासणो।माया मित्ताइं(णि) नासेइ,लोभो सबविणासणो ॥३७२॥ उवसमेण हणे कोहं, माणं मद्दवया जिणे। मायं चऽजवभावेण, लोभं संतोसओ जिणे ॥ ३७३ ॥
कोहो य माणो य अणिग्गहीया, माया य लोभो य पवड्डमाणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥ ३७४ ॥
P॥१४६ ॥
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org