SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु० उपदेश: श्रीदशवै० अ०८ ॥ १४४ ॥ शोभनाशोमनभेदेनाक्षिभ्यां पश्यति, रूपजातमिति गम्यते, एवं न च दृष्टं श्रुतं सर्व स्वपरोभयाहितमपि श्रुता ते पत्नी रुदतीत्येवमादि भिक्षुराख्यातुमर्हति, चारित्रोपघातित्वात् , अर्हति च स्त्रपरोभयहितं दृष्टि( दृष्ट )स्ते राजानमुपशामयन् शिष्य इत्येवमादीति । ३५४ । एतदेव स्पष्टयनाह-सुयंति, श्रुतं वा अन्यतो यदि घा दृष्टं स्वयमेव न लपेन्न भाषेत, औपघातिक-उपघातेन निवृत्तं तत्फलं वा, यथा-चौरस्त्वमित्यादिः अतोऽन्यल्लपेदपीति गम्यते, तथा न च केनचिदुपायेन सूक्ष्मयापि भङ्गथा गृहियोग-गृहिसम्बन्धं तद्वालग्रहणादिरूपं गृहिव्यापारं वा-प्रा(आ)रंभरूपं समाचरेत्-कुर्यादिति ॥ ३५५ ॥ किंच-निहाणति, निष्ठानं-सर्वगुणोपेतं संभृतमन्नं रसनियंढ मेतद्विपरीतं कदशनं, एतदाश्रित्यायं भद्रकं द्वितीयं पापकमिति वा, पृष्टो वापि परेण की हग्लब्धमित्यपृष्टो वा स्वयमेव लाभालाभं निष्ठानादेन निर्दिशेद्, अद्य साधु लब्धमसाधु वा शोभनमिदं अपरमशोभनं वेति ॥ ३५६ ॥ किंव-न येति, न च भोजने गृद्धः सन्विशिष्टवस्तुलाभायेश्वरादिषु कुलेषु मुखमङ्गलिकया चरेत्, अपितु उञ्छं भावतो-शाताज्ञातमजल्पनशीलो धर्मलाभमात्राभिधायी चरेत् , तत्राप्यप्रासुकं-सचित्तं सन्मिश्रादि कथंचिद्गृहीतमपि न भुञ्जीत, तथा क्रीतमौदेशिकाहृतं प्रासुकमपि न भुञ्जीत, एतद्विशोध्यविशोधिकोटयुपलक्षणमिति ॥ ३५७ ।। संनिहिं चेति, सन्निधि च प्रानिरूपित. स्वरूपां न कुर्यादणुमात्रमपि-स्तोकमात्रमपि, संयता-साधुः, तथा मुधाजीवीति पूर्ववत् , असम्बद्धः पधिनीपत्रोदकवद्गृहस्थैः, एवंभूतः सन् भवेत् जगनिश्रितश्चराचरसंरक्षणप्रतिबद्ध इति ॥३५८॥ किंच-लूहत्ति, रूक्षैः-बल्लचनकादिभित्तिरस्येति रूक्षवृत्तिः, सुसन्तुष्टो येन वा तेन वा सन्तोषगामी, अल्पेच्छो न्यूनोदरतया आहारपरित्यागी, सुमरः ॥१४४ ॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy