SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ उपदेशः गा.३६.. ३६२ सुमति- 12 कन्नसुक्खेहि सद्देहि, पेम्मं नाभिनिवेसए । दारुणं कक्कसं फासं, काएण अहिआसए ॥ ३६० ॥ साधु० | खुहं पिवासं दुस्सिजं, सीउण्हं अरइं भयं । अहिआसे अवहिओ, देहदुक्खं महाफलं ॥ ३६१ ॥ श्रीदशवै० अत्थंगयंमि आइच्चे, पुरत्था अ अणुग्गए । आहारमइयं सत्वं, मणसावि ण पत्थए ॥ ३६२ ॥ अ०८ तथा धुवंति, तथा ध्रुवं च-नित्यं च यो यस्य काल उक्तोऽनागतः परिभोगे च तस्मिस्तत्प्रत्युपेक्षेत सिद्धान्त॥१४३ ॥ विधिना योगे सति सामर्थ्य अन्यूनातिरिक्तं, किं तदित्याह-पात्रकम्बलं-पात्रग्रहणादलाबुदारुमयादिपरिग्रहः, कम्बलग्रह कणादसूत्रमयपरिग्रहः, तथा शय्यां-वसतिं द्विकालं त्रिकालं च, उच्चारभुवं च-अनापातवदादि स्थंडिलं तथा संस्तारकं तृणमयादिरूपं, अथवाऽऽसनं-अपवादगृहीतं पीठकादि प्रत्युपेक्षेतेति ॥ ३५१ ॥ तथा उचारंति, उच्चारं प्रश्रवणं श्लेष्म सिंघानं जल्लमिति प्रतीतानि, एतानि प्रासुकं प्रत्युपेक्ष्य स्थण्डिलमिति वाक्यशेषः, परिष्ठापयेदुत्सृजेत्संयत इति ॥३५२ ॥ उपाश्रयस्थानविधिरुक्तः, गोचरप्रवेशमधिकृत्याह-पविसित्तुत्ति, प्रविश्य परागारं-परगृहं, पानार्थ भोजनस्य वा ग्लानादेः औषधार्थ वा यतं-गवाक्षाद्यनवलोकयस्तिष्ठेदुचितदेशे, मितं यतनया भाषेतागमनप्रयोजनादि, न रूपेषु-दातृकान्तादिषु मनः कुर्यादेवम्भूतान्येतानीति न मनो निवेशयेत् , रूपग्रहणं रसायुपलक्षणमिति ॥३५३॥ गोचरादिगत एव केनचित्तथाविधं पृष्टः एवं ब्रूयादित्याह-बहुंति, अथवोपदेशाधिकार एव सामान्येनाह| यहुंति, बहु-अनेकप्रकारं शोभनाशोभनं शृणोति कर्णाभ्यां, शब्दजातमिति गम्यते, तथा बहु-अनेकप्रकारमेव | ॥१४३ ॥ Jain Education Internationa For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy