SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सुमति ० साधु ० श्रीदशवै० अ० ८ ॥ १३९ ॥ Jain Education International लेहुं- इट्टालखण्डं नैव भिन्द्यात् न संलिखेत्, तत्र भेदनं द्वैधीभावोत्पादनं संलेखनं-ईषल्लेखनं त्रिविधेन करणयोगेन न करोति मनसेत्यादिना संगतः - साधुः सुसमाहितः शुद्धभाव इति ॥ ३३८ ॥ तथा सुद्धत्ति, शुद्धपृथिव्यां अशस्त्रोपहतायामनन्तरितायां न निषीदेत्, तथा सरजस्के - पृथिवीरजोगुण्डिते वा आसने- पीठकादौ न निषीदेत्, निषीदनग्रहणात् स्थानत्वग्वर्त्तनपरिग्रहः, अचेतनायां तु प्रमृज्य तां रजोहरणेन निषीदेत्, ज्ञात्वेत्यचेतनां ज्ञात्वा याचयित्वा sवग्रहमिति यस्य सम्बन्धिनी पृथिवी तमवग्रहमनुज्ञाप्येत्यर्थः ।। ३३९ ।। उक्तः पृथिवी कायविधिः, अधुना अष्कायविधिमाहसीओदगत्ति, शीतोदकं पृथिव्युद्भवं, सच्चित्तोदकं न सेवेत, तथा शिलावृष्टं हिमानि च न सेवेत, अत्र शिला ग्रहणेन करकाः परिगृह्येते, वृष्टं वर्षणं, हिमं प्रतीतं प्राय उत्तरापथे भवति, यद्येवं कथमयं वर्त्ततेत्याह-उष्णोदकं कथितोदकं तप्तप्रासुकं - तप्तं सत् प्रासुकं त्रिदण्डोद्वृत्तं, नोष्णोदकमात्रं परिगृह्णीयात्, वृत्त्यर्थं संयतः - साधुः, एतच्च सौवीराद्युपलक्षणमिति ॥ ३४० ॥ तथा उदउल्लेति, नदीमुत्तीर्णः भिक्षाप्रविष्टो वा वृष्टिष्ठतः उदका - उदकविन्दुचितमात्मनः कार्य- शरीरं सस्निग्धं वा नैव पुञ्छयेद्वस्तृणादिभिः न संलिखेत् पाणिना-हस्तेन, अपि तु संप्रेक्ष्य-निरीक्ष्य तथाभूतमुदकार्द्रादिरूपं नैव कायं संघट्टयेन्मुनिर्मनागपि न संस्पृशेदिति ।। ३४१ ॥ उक्तोऽष्कायविधिः, तेजः कार्यविधिमाह-इंगालिति, अङ्गारंज्वालारहित, अग्निमयःपिण्डानुगं, अर्चिः - छिनज्वाला, अलातं उल्मुकं वा सज्योतिः साग्निकमित्यर्थः किमित्याह -नोत्सिञ्चयेन्न घट्टधेत्, तत्रोञ्जनमुत्सेचनं प्रदीपादेः, घट्टनं- मिथश्चालनं, तथा नैनमग्नि निर्वापयेत् अभावमापादयेन्मुनि:साधुरिति ॥ ३४२ ॥ प्रतिपादितस्तेजः कायविधिः, वायुकायविधिमाह - तालियंदेणंति, तालवृन्तेन- व्यजनविशेषेण, For Private & Personal Use Only पृथ्व्यादि यतना विधिः ।। १३९ ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy