________________
सुमति
साधु० श्रीदशवै०
अ० ८
॥ १३८ ॥
Jain Education Internationa
सीओदगं न सेविज्जा, सिलावुटुं हिमाणि अ । उसिणोदगं तत्तफासुअं, पडिगाहिज्ज संजए ||३४० ॥ उदउलं अपणो कार्य, नेव पुंछे न संलिहे । समुप्पेह तहाभूअं, नो णं संघट्टए मुणी ॥ ३४९ ॥ इंगालं अणि अचं, अलायं वा सजोइअं । न उंजिज्जा न घट्टिज्जा, नो णं निवावर मुणी ॥ ३४२ ॥ तालिअंटेण पत्ते, साहाए विहुणेण वा । न वीइज्जऽप्पणो कार्य, बाहिरं वावि पुग्गलं ॥ ३४३ ॥ तणरुक्खं न छिंदिज्जा, फलं मूलं च कस्सई । आमगं विविहं बीअं, मणसावि ण पत्थए ॥ ३४४ ॥ गणेसु न चिट्टिज्जा, बीएसु हरिएसु वा । उदगंमि तहा निच्चं, उत्तिंगपणगेसु वा ॥ ३४५ ॥ तसे पाणे न हिंसिज्जा, वाया अदुव कम्मुणा । उवरओ सबभूएसु, पासेज विविहं जगं ॥ ३४६ ॥
पुढवित्ति, पृथिव्युदकाग्निवायवस्तृणवृक्षसवीजा एते पञ्चै केन्द्रियकायाः पूर्ववत्, त्रसाश्च प्राणिनो द्वीन्द्रियादयो जीवा इत्युक्तं महर्षिणा - वर्द्धमानेन गौतमेन वेति ॥ ३३६ ॥ यतश्चैवमतः - तेसिंत्ति, तेषां पृथिव्यादीनां अक्षणयोगेन - अहिंसाव्यापारेण नित्यं भवितव्यं वर्तितव्यं स्याद्भिक्षुणा मनसा कायेन वाक्येनैभिः करणैरित्यर्थः, एवं वर्त्तमानोऽहिंसकः सन् भवति संयतो, नान्य ( था ) इति ॥ ३३७ ॥ एवं सामान्येन षड्डीवनिकायाहिंसायां संयतत्वमभिधायाधुना तद्गतविधीन्विधानतो विशेषेणाह - पुढवित्ति, पृथिवीं शुद्धां भित्तिं तटीं शिलां पाषाणात्मिकां
For Private & Personal Use Only
पृथ्व्यादि
यतना
विधिः
गा. ३४०३४६
।। १३८ ।।
www.jainelibrary.org