________________
शुद्धि
३३४
समति तहेवत्ति, तथैव सावद्यानुमोदिनी गी-वाक् यथा सुष्ठु हतो ग्राम इति, तथाऽवधारिणी-इदमित्थमेवेति, संशयकारिणी - वाक्यसाधावा, या च परोपघातिनी यथा-मांसमदोषाय, से इति तामेवंभूतां, क्रोधाल्लोभाद्भयाद्धासाद्वा, मानप्रेमादीनामुपलक्षणश्रीदशवै| मेतन्मानवः-पुमान् साधुन हसन्नपि गिरं वदेत् , प्रभूतकर्मबन्धहेतुत्वादिति ।। ३३१ ॥
फलम् सवक्कसुद्धिं समुपहिआ मुणी, गिरं च दुटुं परिवजए सया।
|गा.३३२मिअं अदुटुं अणुवीइ भासए, सयाण मजे लहई पसंसणं ॥ ३३२ ॥ भासाइ दोसे अ गुणे अ जाणीआ, तीसे अदुढे परिवजए सया। छसु संजए सामणिए सया जए, वइज बुद्धे हिअमाणुलोमिअं ॥ ३३३ ॥ परिक्खभासी सुसमाहिइंदिए, चउक्कसायावगए अणिस्सिए ।। से निझुणे धुन्नमलं पुरेकडं, आराहए लोगमिणं तहा परं ॥ ३३४ ॥ त्तिबेमि ॥
इति सवक्कसुद्धीअज्झयणं समत्तं ७॥ वाक्यशुद्धिफलमाह-सवकत्ति, सद्वाक्यशुद्धिं स्ववाक्यशुद्धिं वा सवाक्य शुद्धिं वा, सतीं शोभनी, स्वां आत्मीयां, स इति वक्ता, वाक्य शुद्धिं संप्रेक्ष्य-सम्यग्दृष्ट्वा मुनिः-साधुः, गिरं तु दुष्टां-यथोक्तलक्षणां परिवर्जयेत्सदा, किंतु मितं
॥ १३५ ॥
हात
Jain Education Intern
For Private & Personel Use Only
www.jainelibrary.org