SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सुमति० साधु० श्रीदशवे० अ० ७ ।। १३३ ।। Jain Education Inter बहवे इमे असाहू, लोए वुच्चंति साहुणो । न लवे असाहु साहुत्ति, साहु साहुति आलवे ॥ ३२५ ॥ नाणदंसणसंपन्नं, संजमे अ तवे रयं । एवं गुणसमाउत्तं, संजयं साहुमालवे ॥ ३२६ ॥ किंच- तहेवत्ति, तथैवासंयतं गृहस्थं धीरो-यतिः, आस्वेदेव, एहीतोऽत्र, कुरु वेदं संचयादीति, तथा शेष्व निद्रया, तिष्ठोर्ध्वस्थानेन ब्रज ग्राममिति नैवं भाषेत प्रज्ञावान् साधुरिति ॥ ३२४ ॥ बहवेत्ति, बहव एते-उपलभ्यमानस्वरूपा आजीविकादयः असाधवो निर्वाणसाधकयोगापेक्षया लोके तु प्राणिलोके प्राणिसंघात उच्यन्ते साधवः सामान्येन, तत्र नालपेत् असाधुं माधुं मृषावादप्रसङ्गात्, अपि तु साधुं साधुमित्यालपेत्, न तु तमपि नालपेत्, उपबृंहणाति - चारदोषप्रसङ्गादिति ॥ ३२५ ॥ किंविशिष्टं साधु साधुमित्यालपेदित्याह - नाणत्ति, ज्ञानदर्शन संपन्नं-समृद्धं, संयमे तपसि च रतं यथाशक्त्या एवं गुणसमायुक्तं संयतं साधुमालपेत्, न तु द्रव्यलिङ्गधारिणमपीति ॥ ३२६ ॥ देवाणं मणुआणं च, तिरिआणं च वुग्गहे । अमुगाणं जओ होउ, मा वा होउ ति नो वए ॥ ३२७ ॥ वाओ वुटुं च सीउण्हं, खेमं धायं सिवंति वा । कया णु हुज एयाणि ?, मा वा होउ त्ति नो वए ॥ ३२८ ॥ तव मेहं व नहं व माणवं, न देवदेवत्ति समुच्छिए उन्नए वा पओए, वइज वा वुटु १२ For Private & Personal Use Only गिरं वइज्जा । बलाहयत्ति ॥ ३२९ ॥ वाग्विधिनिषेध गा. ३२५ ३२९ । । १३३ ।। www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy