________________
सुमति० साधु० श्रीदशवे०
अ० ७
।। १३३ ।।
Jain Education Inter
बहवे इमे असाहू, लोए वुच्चंति साहुणो । न लवे असाहु साहुत्ति, साहु साहुति आलवे ॥ ३२५ ॥ नाणदंसणसंपन्नं, संजमे अ तवे रयं । एवं गुणसमाउत्तं, संजयं साहुमालवे ॥ ३२६ ॥
किंच- तहेवत्ति, तथैवासंयतं गृहस्थं धीरो-यतिः, आस्वेदेव, एहीतोऽत्र, कुरु वेदं संचयादीति, तथा शेष्व निद्रया, तिष्ठोर्ध्वस्थानेन ब्रज ग्राममिति नैवं भाषेत प्रज्ञावान् साधुरिति ॥ ३२४ ॥ बहवेत्ति, बहव एते-उपलभ्यमानस्वरूपा आजीविकादयः असाधवो निर्वाणसाधकयोगापेक्षया लोके तु प्राणिलोके प्राणिसंघात उच्यन्ते साधवः सामान्येन, तत्र नालपेत् असाधुं माधुं मृषावादप्रसङ्गात्, अपि तु साधुं साधुमित्यालपेत्, न तु तमपि नालपेत्, उपबृंहणाति - चारदोषप्रसङ्गादिति ॥ ३२५ ॥ किंविशिष्टं साधु साधुमित्यालपेदित्याह - नाणत्ति, ज्ञानदर्शन संपन्नं-समृद्धं, संयमे तपसि च रतं यथाशक्त्या एवं गुणसमायुक्तं संयतं साधुमालपेत्, न तु द्रव्यलिङ्गधारिणमपीति ॥ ३२६ ॥ देवाणं मणुआणं च, तिरिआणं च वुग्गहे । अमुगाणं जओ होउ, मा वा होउ ति नो वए ॥ ३२७ ॥ वाओ वुटुं च सीउण्हं, खेमं धायं सिवंति वा । कया णु हुज एयाणि ?, मा वा होउ त्ति नो वए ॥ ३२८ ॥ तव मेहं व नहं व माणवं, न देवदेवत्ति समुच्छिए उन्नए वा पओए, वइज वा वुटु
१२
For Private & Personal Use Only
गिरं वइज्जा । बलाहयत्ति ॥ ३२९ ॥
वाग्विधिनिषेध
गा. ३२५
३२९
। । १३३ ।।
www.jainelibrary.org