________________
मुमतिसाधु
| वाग्विधि
निषेधौ गा. ३१८ ३१९
श्रीदशवै० अ०७
॥१३॥
प्राणिपेया नो वदेदिति, तथैव प्रवृत्तनिवर्तनादिदोषादिति ॥ ३१५ ॥ प्रयोजने: तु साधुमार्गकथनादावेवं भाषेतेत्याहबहुवाहडेति, बहुधा भृताः प्रायशो भृता इत्यर्थः, तथा अगाहा इति बहुगाधाः प्रायोगम्भीराः, तथा बहुसलिलोत्पीलोदका:-प्रतिश्रोतोवाहितापरसरित इत्यर्थः, तथा बहुविस्तीर्णोदकाश्च-स्वतीरप्लावनप्रवृत्तजलाच, एवं भाषेत प्रज्ञावान् साधुः, न तु तदाऽऽगतपृष्टो न वेद्यहमिति ब्रूयात् , प्रत्यक्षमृषावादित्वेन तत्पद्वेषादिदोषप्रसङ्गादिति ॥ ३१६ ॥ वाग्विधिप्रतिषेधाधिकार एवेदमाह-तहेवत्ति, तथैव सावा-सपापं, योग-व्यापार अधिकरणं समादिविषयं परस्याय-परनिमित्तं निष्ठितं-निष्पन्न तथा क्रियमाणं वा वर्तमानं वाशब्दात् भविष्यत्काले भाविनं वा ज्ञात्वा सावद्यं नालपेत् सपापं न ब्यान्मुनि:-साधुरिति ॥ ३१७ ॥ | सुकडित्ति सुपक्कित्ति, सुच्छिन्ने सुहडे मडे । सुनिट्ठिए सुलट्ठित्ति, सावजं वजए मुणी ॥ ३१८ ॥
पयत्तपक्कत्ति व पकमालवे, पयचच्छिन्नत्ति व छिन्नमालवे ।
पयत्तलट्ठित्ति व कम्महेउअं, पहारगाढत्ति व गाढमालवे ॥ ३१९ ॥ तत्र निष्ठितं नैवं ब्रूयात इत्याह-सुकडित्ति, सुष्टु कृतं सुकृतं समादि, सुपक्कमिति, सुष्टु पक्कं सहस्रपाकादि, सुच्छि. नमिति-सुष्ठु छिन्नं तद्वनादि, सुहृतमिति-सुष्टु हृतं क्षुद्रस्य वित्तमिति, सुमृत इति-सुष्ठु मृतः प्रत्यनीक इति, अत्रापि J सुशब्दोऽनुवर्तते, सुनिष्ठितमिति सुन्छु निष्ठितं वित्तामिमानिनो वित्तं, सुलट्ठित्ति-सुष्टु सुन्दरा कन्या इति, सावद्यमालपनं I
॥१३०॥
Jain Education Internationa
For Private & Personel Use Only
Twww.jainelibrary.org