SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ So सुमति वाग्विधिप्रतिषेधाधिकारेऽनुवर्तमाने इदमपरमाह-तहेवत्ति, तथैव संखडिं ज्ञात्वा संखण्डयन्ते प्राणिनामायूंषि वाग्विधि साधु | यस्यां प्रकरणक्रियायां सा संखडी तां ज्ञात्वा, करणीयेति पित्रादिनिमित्तं कृत्यैवैषेति नो वदेत् , मिथ्यात्वोपबृंहणदोषात , INI निषेधौ श्रीदशवैन तथा स्तेनकं वापि वध्य इति नो वदेत् , तदनुमतत्वेन निश्चयादिदोषप्रसङ्गात् , सुतीर्था इति च, चशब्दाद् दुस्तीर्था गा. ३१५. अ०७। इति वा आपगा-नया, केनचित्पृष्टः सत्रो वदेत , अधिकरणविघातादिदोषप्रसङ्गादिति ॥३१३॥ प्रयोजने पुनरेवं वदेदित्याह- ३१७ ॥१२९॥ संखडिंति, संखडि संखडि ब्रूयात्, साधुकथनादौ संकीर्णा संखडिरित्येवमादि, पणितार्थ इति स्तेनकं वदेत्, शैक्षकादिककर्मविपाकदर्शनादौ, पणितेनार्थोऽस्येति पणितार्थः, पणद्युतप्रयोजन इत्यर्थः। तथा बहुसमानि तीर्थानि आपगाना-नदीनां व्यागृणीयात्साध्वादिविषय इति ॥ ३१४ ॥ तहा नईओ पुण्णाओ, कायतिजत्ति नो वए। नावाहि तारिमाउत्ति, पाणिपिजत्ति नो वए ॥ ३१५ ॥ प्रा बहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा । बहुवित्थडोदगा आवि, एवं भासिज पन्नवं ॥ ३१६ ॥ तहेव सावज जोगं, परस्सट्रा अनिट्रिअंकीरमाणंति वा नच्चा, सावजं न लवे मुणी ॥ ३१७॥ वाग्विधिप्रतिषेधाधिकार एव इदमाह-तहा नईउत्ति, तथा नद्यः पूर्णा-भृता इति नो वदेव , प्रवृत्तश्रवणनिवर्तनादिदोषात, तथा कायतरणीयाः-शरीरतरणयोग्या इत्येवं नो वदेत, साधुवचनतोऽविनमिति प्रवर्तनादिदोषप्रसङ्गात् , तथा नौभि:-द्रोणीभिस्तरणीयाः-तरणयोग्या इत्येवं नो वदेत , अन्यथा विघ्नशङ्कया तत्प्रवर्त्तनात् , तथा प्राणिपेया:-तटस्थ- ICT॥१२९॥ Jain Education Intem For Private & Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy