SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु० श्रीदशवै० अ०७ IC ३१४ ॥१२८॥ का प्रकारान्तरभोगेनेत्यवधार्य गृहिप्रवृत्तावधिकरणादय इति ॥ ३०९ ॥ प्रयोजने पुनर्मार्गदर्शनादौ चैत्र वदेदित्याह- वाणिनिअसंथडत्ति, असमर्था एते आम्राः, अतिभारेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, आम्रग्रहणं प्रधानवृक्षोपलक्षण, | निषेधौ एतेन पक्कार्थ उक्तः, तथा बहुनिवर्तितफलाः-बहुनि निर्वर्णितानि-बद्धास्थीनि फलानि येषु ते तथा, अनेन पाकखाद्यार्थ गा.३१३उक्तः, वदे बहुनि-संभूतानि-पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथाविधाः, अनेन वेलोचितार्थ || उक्तः, तथा भूतरूपा इति वा पुनर्वदेद्भूतानि रूपाणि-अवद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षित इति ॥ ३१ ॥ तहत्ति, तथैवौषधयः-शाल्यादिलक्षणाः पका इति तथा नीलाइछवय इति, वल्लचनकादिफललक्षणाः, तथा लबनवत्यो-लवनयोग्याः, भर्जनवत्य इति-भर्जनयोग्याः, पृथुकभक्ष्या इति नो वदेत् पृथुकमक्षणयोग्याः, नो बदेदिति सर्वत्र सम्बध्यते, पृथुका अर्द्धपक्कशाल्यादिषु क्रियन्ते, अभिधानदोषाः पूर्ववदिति ।।३११॥ प्रयोजने पुनर्मार्गदर्शनादावेवमालपेदित्याह-रूढत्ति, रूढाः-प्रादुर्भूताः, बहुसंभूता-निष्पन्नप्रायाः, स्थिरा-निष्पन्नाः, उस्मृता इति वा-उपघातेभ्यो निर्गता वा, तथा गर्भिता-अनिर्गतशीर्षकाः प्रसूता-निर्गतशीर्षकाः, संसारा:-संजात| तण्डुलादिसारा इत्येवमालपेत् , पक्काद्यर्थयोजना स्वधिया कार्येति ॥ ३१२ ॥ तहेव संखडि नच्चा, किच्चं कज्जति नो वए। तेणगं वावि वज्झित्ति, सुतित्थित्ति अ आवगा ॥ ३१३॥ संखडिं खंखडिं ब्रूआ, पणिअटुं त्ति तेणगं । बहुसमाणि तित्थाणि, आवगाणं विआगरे ॥ ३१४ ॥ ॥ १२८ ॥ in Education Inter For Private Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy