________________
सुमतिसाघु० भीदशवै०
वाग्विधिनिषेधौ गा. ३०६
३१२
॥१२६॥
आसणं सयणं जाणं, हुजा वा किंचुवस्सए । भूओवघाइणि भासं, नेवं भासिज्ज पन्नवं ॥ ३०६ ॥ तहेव गंतुमुजाणं, पवयाणि वणाणि अ। रुक्खा महल्ल पेहाए, एवं भासिज्ज पन्नवं ॥ ३०७ ॥ जाइमंता इमे रुक्खा, दीहवहा महालया । पजायसाला विडिमा, वए दरिसणित्ति अ॥ ३०८ ॥ तहा फलाइं पक्काई, पायखज्जाइं नो वए। वेलोइयाई टालाई, वेहिमाइ त्ति नो वए ॥ ३०९ ॥ | असंथडा इमे अंबा, बहुनिवडिमाफला । वइज बहुसंभूआ, भूअरूवत्ति वा पुणो ॥ ३१ ॥
तहेवोसहिओ पक्काओ, नीलिआओछवीइ । लाइमा भजिमाउत्ति, पिहखज्ज त्तिनोवए ॥३११।। (वि)रूढा बहुसंभूआ, थिरा ओसढावि अ । गम्भिआओ पसूआओ, संसाराउत्ति आलवे ॥ ३१२ ॥
तहेव गंतुमिति, तथैवेति पूर्ववत् , गत्वा उद्यानं-जनक्रीडास्थान तथा पर्वतान् प्रतीतान् तथा वनानि च, तत्र वृक्षान्महतो-महाप्रमाणान् प्रेक्ष्य-दृष्ट्वा नैवं भाषेत प्रज्ञावान-साधुरिति ॥ ३०३ ।। कथमित्याह-अलमिति, अलं-पर्याप्ता एते वृक्षाः प्रासादस्तम्भयोः, अत्रैकस्तम्भः प्रासादः, स्तम्भस्तु स्तम्भ एव, तयोरलं, तथा तोरणानांनगरतोरणादीनां गृहाणां च-कुटीरकादीनामलमिति योगः, तथा परिघार्गलानावां वा तत्र नगरद्वारे परिधः, गोपुरकपाटादिषु अर्गला, नौः प्रतीता, आसां अलं एते वृक्षाः, तथोदकद्रोणीनामलं, उदकद्रोण्योरहट्टजलधारिका इति ॥३०॥
॥१२६॥
Jain Education Inteman
For Private Personal Use Only
www.jainelibrary.org