SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सुमतिसाघु० भीदशवै० वाग्विधिनिषेधौ गा. ३०६ ३१२ ॥१२६॥ आसणं सयणं जाणं, हुजा वा किंचुवस्सए । भूओवघाइणि भासं, नेवं भासिज्ज पन्नवं ॥ ३०६ ॥ तहेव गंतुमुजाणं, पवयाणि वणाणि अ। रुक्खा महल्ल पेहाए, एवं भासिज्ज पन्नवं ॥ ३०७ ॥ जाइमंता इमे रुक्खा, दीहवहा महालया । पजायसाला विडिमा, वए दरिसणित्ति अ॥ ३०८ ॥ तहा फलाइं पक्काई, पायखज्जाइं नो वए। वेलोइयाई टालाई, वेहिमाइ त्ति नो वए ॥ ३०९ ॥ | असंथडा इमे अंबा, बहुनिवडिमाफला । वइज बहुसंभूआ, भूअरूवत्ति वा पुणो ॥ ३१ ॥ तहेवोसहिओ पक्काओ, नीलिआओछवीइ । लाइमा भजिमाउत्ति, पिहखज्ज त्तिनोवए ॥३११।। (वि)रूढा बहुसंभूआ, थिरा ओसढावि अ । गम्भिआओ पसूआओ, संसाराउत्ति आलवे ॥ ३१२ ॥ तहेव गंतुमिति, तथैवेति पूर्ववत् , गत्वा उद्यानं-जनक्रीडास्थान तथा पर्वतान् प्रतीतान् तथा वनानि च, तत्र वृक्षान्महतो-महाप्रमाणान् प्रेक्ष्य-दृष्ट्वा नैवं भाषेत प्रज्ञावान-साधुरिति ॥ ३०३ ।। कथमित्याह-अलमिति, अलं-पर्याप्ता एते वृक्षाः प्रासादस्तम्भयोः, अत्रैकस्तम्भः प्रासादः, स्तम्भस्तु स्तम्भ एव, तयोरलं, तथा तोरणानांनगरतोरणादीनां गृहाणां च-कुटीरकादीनामलमिति योगः, तथा परिघार्गलानावां वा तत्र नगरद्वारे परिधः, गोपुरकपाटादिषु अर्गला, नौः प्रतीता, आसां अलं एते वृक्षाः, तथोदकद्रोणीनामलं, उदकद्रोण्योरहट्टजलधारिका इति ॥३०॥ ॥१२६॥ Jain Education Inteman For Private Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy