SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु० श्रीदशवै० अ० ७ ॥ १२४॥ Jain Education Interria २९९ ॥ चिआिण पाणणं, एस इत्थी अयं पुमं । जाव णं न विजाणिज्जा, ताव जाइत्ति आलवे ॥ २९८ ॥ तव माणुस पसुं, पक्खि वावि सरीसवं । थूले पमेइले वज्झे, पाइ (य) मित्ति अ नो वए ॥ परिवृढत्ति णं बूआ, बूआ उवचिअत्ति अ । संजाए पीणिए वात्रि, महाकायत्ति आलवे ॥ ३०० ॥ तव गाओ दुज्झाओ, दम्मा गोरेहगत्ति अ । वाहिमा रहजोगित्ति, नेवं भासिज पन्नवं ॥ ३०९ ॥ जुवं गवित्तिणं बूआ, धेणुं रसदयत्ति अ । रहस्से महल्लए वावि, वए संवहणित्ति अ ॥ ३०२ ॥ उक्तः पुरुषमप्याश्रित्यालपन प्रतिषेधो विधिव, अधुना पञ्चेन्द्रियतिर्यग्गतं वाग्विधिमाह-पंचिंदियाणंति, पञ्चेन्द्रियाणां प्राणिनां गवादीनां क्वचिद्विप्रकृष्टदेशावस्थितानामेषा स्त्री गौरयं पुमान् बलीवर्दः, यावदेतद्विशेषेण न विजानीयातावन् मार्गप्रश्नादौ प्रयोजने उत्पन्ने सति जातिमाश्रित्यालपेत्, अस्माद् गोरूपजातात् कियद्दूरेणेत्येवमादि, अन्यथा लिङ्गव्यत्ययसम्भवात् मृषावादापत्तिः, गोपालादीनामपि विपरिणाम इत्येवमादयो दोषा इति, आक्षेपपरिहारौ तु वृद्धविवरणादवसेयौ, तच्चेदं "जह लिंगवच्चए दोसो ता कीस पुढवाईए नपुंसगतेऽवि, पुरिसित्थिनिदेसो पयट्टइ, जहा पत्थरो मट्टिया करओ उस्सा मुम्रो जाला वाओ वाउली अंबओ अंबिलिओ, किमिओ जलूगा मक्कोडओ कीडिया ममरओ मच्छिया मादि १, आयरिओ आह-जणवयसच्चेण ववहारसचेण य एवं पयट्टत्ति न इस्थ दोसो, पंचिदिएस पुण ण एयमंगीकीरह, गोवादीविण सुधम्मिति विपरिणामसंभवाओ, पुच्छियसामायारिकहणे वा गुणसंभवादिति " ॥ २९८ ॥ किंच For Private & Personal Use Only वाग्विधिनिषेधौ गा. २९८३०२ ॥ १२४ ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy