SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ सुमति वाग्विनिनिषेधौ गा. २८६२९२ अईयांम अकालंमि, पच्चुप्पण्णमणागए । जत्थ संका भवे तं तु, एवमेति नो वए ॥ २८६ ॥ साधु 2 अईयंमि अ कालंमि, पच्चुप्पण्णमणागए। निस्संकिअं भवे जंतु, एवमेअं तु निदिसे ॥ २८७ ॥ श्रीदशवै० ___अईअंमि इति, अतीते च काले तथा प्रत्युत्पन्ने-वर्तमाने अनागते च यमर्थ तु न जानीयात्सम्यगेवअ०७ मयमिति, तमङ्गीकृत्यैवमेतदिति न ब्रूयादिति, अयमज्ञातभाषणप्रतिषेधः ॥ २८५ ॥ तथा-अईयम्मि-अतीते च काले ॥१२॥ प्रत्युत्पन्नेऽनागते यत्रार्थे शङ्का भवेदिति तमप्यर्थमाश्रित्यैवमेतदिति न यादिति, अयमपि विशेषतः शङ्कितभाषणप्रतिषेधः ॥ २८६ ॥ अईयंमि, अतीते च काले प्रत्युत्पन्ने अनागते निःशङ्कितं भवेत् , यदर्थजातं तुशब्दात् । अनवद्यं, तदेवमेतदिति निर्दिशेत् , अन्ये पठन्ति-स्तोकस्तोकमिति, तत्र परिमितया वाचा निर्दिशेदिति ॥ २८७ ॥ तहेब फरुसा भासा, गुरुभूओवघाइणी। सच्चावि सा न वत्तवा, जओ पावस्स आगमो ॥ २८८ ॥ | तहेव काणं काणत्ति, पंडगं पंडगत्ति वा । वाहिअं वावि रोगित्ति, तेणं चोरत्ति नो वए ॥ २८९ ॥ एएणऽनेण अटेणं, परो जेणुवहम्मइ । आयारभावदोसन्न, न तं भासिज पन्नवं ॥ २९० ॥ तहेव होले गोलित्ति, साणे वा वसुलित्ति अ । दमए दुहए वावि, नेवं भासिज्ज पन्नवं ॥ २९१ ॥ अजिए पज्जिए वावि, अम्मो माउसिअत्ति । पिउस्सिए भायणिजत्ति, धूए णतुणिअत्ति अ॥ २९२ ॥ ॥१२॥ Jan Education Intema ISA For Private Personal Use Only
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy