SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ साधु० २८५ सुमति एवमाइ उ जा भासा, एसकालंमि संकिया। संपयाईअमटे वा, तंपि धीरो विवजए ॥ २८४ ॥ वा साम्प्रतं मृषाभाषासंरक्षणार्थ आह-वितहंपि, वितथं-अतथ्यं तथामूर्त्यपि-कथश्चित्तत्स्वरूपमपि वस्तु, अपिशब्द- वाक् श्रीदशवैका INस्य व्यवहितः सम्बन्धः, एतदुक्तं भवति-पुरुषनेपथ्यस्थितबनिताद्यप्यङ्गीकृत्य यां गिरं भाषते नरः, इयं स्त्री आगच्छति भगा.२८४अ०७ गायति चेत्यादिरूपां, तस्माद्भाषणादेवम्भूतात्पूर्वमेवासौ वक्ता भाषणाभिसन्धिकाले स्पृष्टः पापेन-बद्धः कर्मणा, ॥ १२०॥ किं पुनर्यो मृषां वक्ति ?, भूतोपघातिनीं वाचं स सुतरां बाध्य(बद्ध्य )त इति ।। २८२ ॥ तम्हत्ति, यस्माद्वितथं तथामूर्त्यपि वस्त्वङ्गीकृत्य भाषमाणो बद्ध्यते तस्माद्गमिष्याम एव श्व इतोऽन्यत्र, वक्ष्याम एव श्वस्तत्तदोषधनिमित्तमिति, अमुकं वा नः कार्य वसत्यादि भविष्यत्येव, अहं चेदं लोचादि करिष्यामि नियमेन, एप वा साधुरस्माकं विश्रामगादि करिष्यत्येवेति ॥ २८३ ।। एवमाइ उ इति, एवमाद्या तु या भाषा, आदिशब्दात् पुस्तकं ते दास्याम्येवेत्येवमादिपरिग्रहः, एष्यत्कालेभविष्यत्कालविषया, बहुविघ्नत्वान्मुहूर्तादीनां शङ्किता-किमिदमित्यमेव भविष्यत्युतान्यथेत्यनिश्चितगोचरा, तथा साम्प्रतातीतार्थयोरपि या शङ्किता, साम्प्रतार्थे स्त्रीपुरुषाविनिश्चये एष पुरुष इति, अतीतार्थेऽप्येवमेव बलीवर्दतत्याद्यनिश्चये तदात्र गौरस्माभिदृष्ट इति । याप्येवंभूता भाषा शङ्किता तामपि धीरो विवर्जयेत् , तत्तथाभावनिश्चयाभावेन व्यभिचारतो मृषात्वोपपत्तर्विघ्नतोऽगमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गात् , सर्वमेव सावसरं वक्तव्यमिति ।। २८४ ॥ किं चअईअंमि अ कालंमि, पच्चुप्पण्णमणागए। जमद्रं तु न जाणिज्जा, एवमेअंति नो वए ॥२८५॥ d॥ १२०॥ asame Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy