SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सुमति साधु मीदशवै० अ०७ वाच्या वाक् |गा.२८२. २८३ ॥ ११९॥ इत्येवंलक्षणा, मृषा च संपूर्णैव, चशब्दस्य व्यवहितः सम्बन्धः, या च बुदैः-तीर्थ करगणधरैरनाचरिता असल्यामृषाआमन्त्रण्याज्ञापन्यादिलक्षणा अविधिपूर्वकं स्वरादिना प्रकारेण, न तां भाषेत, नेत्थंभूतां वाचमुदाहरेत् प्रज्ञावान्-बुद्धिमान् साधुरिति सूत्रार्थः ॥ २७९ ॥ यथाभूता अवाच्या भाषा तथाभूतोक्का, साम्प्रतं यथाभूता वाच्या तथाभूतामाह-असच्चमोसन्ति, असत्यामृषामुक्कलक्षणां, सत्यां चोक्तलक्षणामेक, इयं च सावद्यापि सकर्कशापि भवत्यत आह-असावद्यांअपापां, अकर्कशामतिशयोक्त्या ह्यमत्सरपूर्वां, संप्रेक्ष्य-स्वपरोपकारिणीति बुद्ध्या आलोच्यासंदिग्धां-स्पष्टामक्षेपेण प्रति पत्तिहेतुं, गिरं-वाचं, भाषेत-ब्रूयात् , प्रज्ञावान्-बुद्धिमान् साधुरिति ॥ २८० ॥ साम्प्रतं सत्यासत्यामृपाप्रतिषेधार्थमाहal एयं चत्ति, एतं चार्थमनन्तरप्रतिषिद्धं सावध कर्कशविषयमन्यं वा, एवंजातीयं प्राकृतशैल्या यस्तु नामयति शाश्वतं, य एव कश्चिदर्थो नामयति-अननुगुणं करोति, शाश्वतं-मोक्षं, तमाश्रित्य स साधुः पूर्वोक्तभाषाभाषकत्वेनाधिकृतो भाषां सत्यामृषामपि पूर्वोक्तां, अपिशब्दात् सत्यापि या तथाभूता तामपि धीरो-बुद्धिमान् विवर्जयेत्-न ब्रूयादिति भावः । आह-- सत्यामृषाभाषाया ओघत एवं प्रतिषेधात्तथाविधसत्यायाश्च सावद्यत्वेन गतार्थ सूत्रमिति, उच्यते, मोक्षपीडाकर सूक्ष्ममप्यर्थ अङ्गीकृत्यान्यतरभाषाभाषणमपि न कर्त्तव्यमित्यतिशयप्रदर्शनपरमेतददुष्टमेवेति ॥ २८१ ॥ वितहपि तहामुत्ति, जं गिरं भासए नरो। तम्हा सो पुट्ठो पावेणं, किं पुणं जो मुसं वए ॥२८२॥ तम्हा गच्छामो वक्खामो,अमुगवाणे भविस्सइ। अहं वाणं करिस्तामि,एसोवाणं करिस्तइ॥२८॥ 15/११९ ॥ Join Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy