SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सुमति. साधु श्रीदशवै० अ०७ २८१ ॥११८॥ व्याख्यातं महाचारकथाध्ययनं, इदानीं वाक्यशुद्ध्याख्यमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः इहानन्त भाषाराध्ययने गोचरप्रविष्टन सता स्वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्यमिति, अपि वालये सङ्कथा गुरवो वा कथन्यतीति वक्तव्यमित्येतदुक्तं, इह त्वालयगतेनापि तेन गुरुणा वा वचनदोषगुणाभिजेन निरवद्यवचसा गा.२७८कथयितव्यमित्येतदुच्यते, उक्तं च-"सावजणवजाण"मिति अनेन सम्बन्धेनायातमिदमध्ययनमिति, तवेदमचउण्हं खल भासाणं, परिसंखाय पन्नवं। दुण्हं तु विणयं सिक्खे,दोन भासिज सबसो॥२७८॥ जा असच्चा अवत्तवा, सच्चामोसा अजामुसा । जा अबुद्धेहिं णाइण्णा, न तं भासिज पन्नवं ॥२७९॥ असच्चमोसं सच्चं च, अणवजमकक्कसं । समुप्पेहमसंदिद्धं, गिरं भासिज्ज पन्नवं ॥ २८ ॥ एअंच अट्ठमन्नं वा, जंतु नामेइ सासयं । स भासं सच्चमोसंपि, तंपि धीरो विवज्जए ॥ २८१ ॥16 चउण्हंति, चतसृणां, खलुशब्दोऽवधारणे, चतसृणामेव, नातोऽन्या भाषा विद्यत इति । भाषाणां-सत्यादीनां परिसङ्ख्याय-सर्वैः प्रकारात्वा, स्वरूपमिति वाक्यशेषः। प्रज्ञावान्-प्राज्ञो बुद्धिमान् साधुः, किमित्याह-द्वाभ्यां सत्यासत्यामृषाम्यां, तुरवधारणे द्वाभ्यामेव आम्यां विनयं-शुद्धप्रयोग विनीयतेऽनेन कम्र्मेतिकृत्वा शिक्षेत-जानीयात् , द्वे-असत्यासत्यामृषे न भाषेत सर्वश:-सर्वैः प्रकारैरिति ।। २७८ ॥ विनयमेवाह-जा य सचत्ति, या च सत्या पदार्थतत्वमङ्गीकृत्य अवक्तव्या-अनुच्चारणीया सावद्यत्वेन-अमुत्र स्थिता पल्लीरिति कौशिकभाषावत् , सत्यामृषा वा यथा-दश दारका जाता Id॥११८ ॥ Jan Education Intem For Private Personal use only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy