SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ विभूषाया सुमति साधु० श्रीदशव० अ०६ अपायः गा. २७६२७७ दीर्घरोमवतः कक्षादिषु, दीर्घनखवतो हस्तादौ जिनकल्पिकस्य, इतरस्य तु प्रमाणयुक्ता एव नखा भवन्ति यथाऽन्यसाधूनां शरीरेषु तमस्यपि न लगन्ति । मैथुनादुपशान्तस्योपरतस्य किं विभूषया-राढया प्रयोजनं (कार्य) १, न किश्चिदिति ॥ २७३ ।। इत्थं प्रयोजनाभावमभिधायापायमाह-विभूतत्ति, विभूषाप्रत्ययं-विभूषानिमित्तं भिक्षु:-माधुः कर्म बध्नाति चिक्कणं-दारुणं संसारसागरे घोरे-रौद्रे येन कर्मणा पतति दुरुत्तरे-अकुशलानुबंध तोऽत्यन्त दीर्घ इति ॥ २७४ ॥ एवं बाह्यविभूषापायमभिधाय सङ्कल्पविभूषापायपाह-विभूसावत्ति, विभूषाप्रत्ययं-विभूषानिमित्तं चेत एवं च यदि मम विभूषा सम्पद्यत इति, तत्प्रवृत्यङ्ग चित्तमित्यर्थः, वुद्धाः-तीर्थकरा मन्यन्ते-जानन्ति तादृशं रौद्रकर्मबन्धहेतुभूतं विभूषाक्रियासहितं ( सदृशं) सावद्यबहुलं चैतदातध्यानानुगतं चेतः, नैतदित्थम्भृतं त्रातृभिरात्मा| रामैरायः साधुभिः सेवितमाचरितं. कुशलचित्तत्वात्तेषामिति ।। २७५ ।। खवंति अप्पाणममोहदंसिणो, तवे रया संजमअजवे गुणे । धुणंति पावाइं पुरेकडाई, नवाइं पावाइं न ते करंति ॥ २७६ ॥ सओवसंता अममा अकिंचणा, सविजविजाणुगया जसंसिणो। उउप्पसन्ने विमलेव चंदिमा, सिद्धिं विमाणाई उति ताइणो ॥ २७७ ॥ त्तिबेमि । छटुं धम्मत्थकामज्झयणं समत्तं ६ ॥ भिः सेवितमाचारत, सदृशं ) सावद्यबहुलं चना, वृद्धाः-तीर्थकरा मामत्यय-विभूपानि ॥११६॥ Jain Education Interne For Private & Personel Use Only पीwww.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy