________________
विभूषाया
सुमति साधु० श्रीदशव० अ०६
अपायः गा. २७६२७७
दीर्घरोमवतः कक्षादिषु, दीर्घनखवतो हस्तादौ जिनकल्पिकस्य, इतरस्य तु प्रमाणयुक्ता एव नखा भवन्ति यथाऽन्यसाधूनां शरीरेषु तमस्यपि न लगन्ति । मैथुनादुपशान्तस्योपरतस्य किं विभूषया-राढया प्रयोजनं (कार्य) १, न किश्चिदिति ॥ २७३ ।। इत्थं प्रयोजनाभावमभिधायापायमाह-विभूतत्ति, विभूषाप्रत्ययं-विभूषानिमित्तं भिक्षु:-माधुः कर्म बध्नाति चिक्कणं-दारुणं संसारसागरे घोरे-रौद्रे येन कर्मणा पतति दुरुत्तरे-अकुशलानुबंध तोऽत्यन्त दीर्घ इति ॥ २७४ ॥ एवं बाह्यविभूषापायमभिधाय सङ्कल्पविभूषापायपाह-विभूसावत्ति, विभूषाप्रत्ययं-विभूषानिमित्तं चेत एवं च यदि मम विभूषा सम्पद्यत इति, तत्प्रवृत्यङ्ग चित्तमित्यर्थः, वुद्धाः-तीर्थकरा मन्यन्ते-जानन्ति तादृशं रौद्रकर्मबन्धहेतुभूतं विभूषाक्रियासहितं ( सदृशं) सावद्यबहुलं चैतदातध्यानानुगतं चेतः, नैतदित्थम्भृतं त्रातृभिरात्मा| रामैरायः साधुभिः सेवितमाचरितं. कुशलचित्तत्वात्तेषामिति ।। २७५ ।।
खवंति अप्पाणममोहदंसिणो, तवे रया संजमअजवे गुणे । धुणंति पावाइं पुरेकडाई, नवाइं पावाइं न ते करंति ॥ २७६ ॥ सओवसंता अममा अकिंचणा, सविजविजाणुगया जसंसिणो। उउप्पसन्ने विमलेव चंदिमा, सिद्धिं विमाणाई उति ताइणो ॥ २७७ ॥ त्तिबेमि ।
छटुं धम्मत्थकामज्झयणं समत्तं ६ ॥
भिः सेवितमाचारत, सदृशं ) सावद्यबहुलं चना, वृद्धाः-तीर्थकरा मामत्यय-विभूपानि
॥११६॥
Jain Education Interne
For Private & Personel Use Only
पीwww.jainelibrary.org