SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सप्तदर्श सुमतिसाधु श्रीदशबैक स्थानम् गा.२६९. २७२ ॥११४॥ ल्ललोचनदर्शनादिना अनुभूतगुणायाः, कुशीलवर्धनं स्थानं-तदुक्तेन प्रकारेणासंयमवृद्धिकारक, दूरतः परिवर्जयेत्परित्यजेदिति ॥२६७॥ सूत्रेणेवापवादमाह-तिण्हति, त्रयाणां वक्ष्यमाणलक्षणानां अन्यतरस्य एकस्य निषद्या गोचरप्रविष्टस्य गृहे यस्य कल्पते औचित्येन, तस्य तदासेवने न दोष इति वाक्यशेषः, कस्य पुनः कल्पत इत्याह-जरयाऽभिभूतस्यात्यन्तवृद्धस्य, व्याधिमतः-अत्यन्तमशक्तस्य, तपस्विनो-विप्रकृष्टक्षपकस्य, एते च भिक्षाटनं न कार्यन्त एव, IN आत्मलब्धिकाद्यपेक्षया तु सूत्रविषयः, न चैतेषां प्राय उक्तदोषाः सम्भवन्ति, परिहरन्ति च वनीपकप्रतिघातादीति ।। २६८।। वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए । वुकंतो होइ आयारो, जढो हवइ संजमो ॥२६९॥ संतिमे सुहुमा पाणा, घसासु भिलुगासु अ। जे अ भिक्खू सिणायंतो, विअडेणुप्पलावए ॥२७॥ तम्हा ते न सिणायंति, सीएण उसिणेण वा । जावजीवं वयं घोरं, असिणाणमहिट्ठगा ॥ २७१ ॥ सिणाणं अदुवा ककं, लुद्धं पउमगाणि अ। गायस्सुबट्टणट्टाए, नायरंति कयाइवि ॥ २७२॥ उक्तो निषधास्थानविधिः, तदभिधानासोडशस्थानं, साम्प्रतं सप्तदशस्थानमाह-वाहिओ वेति, व्याधिमान्-व्याधि| ग्रस्तः, अरोगी वा-रोगविप्रमुक्तो वा, स्नान-अङ्गप्रक्षालनं, यस्तु प्रार्थयते-सेवत इत्यर्थः, तेनेत्थम्भूतेन व्युत्क्रान्तो भवति आचारो-बाबतपोरूपः, अस्नानपरीपहानतिसहनात् , जढः-परित्यक्तो भवति, संयमः-प्राणिनां रक्षणादिकोऽप्का| यादिविराधनादिति ।। २६८ ।। प्रासुकस्नानेन कथं संयमपरित्याग इत्याह-संतिमे, सन्त्येते प्रत्यक्षोपलम्यमानस्वरूपाः, ॥११॥ Jain Education Interes For Private Personel Use Only .www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy